SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-षष्ठीवक्षस्कारः सू. २ द्वारदशकैन प्रतिपाद्यविषयनिरूपणम् ७६१ जोयण' इत्यादि पदार्थ संग्रहवाक्यस्य सूक्ष्मतया लोकानां वोधासंभवेन स्वयमेव सूत्रकारः पश्नोत्तरपद्धत्या विकृणोति तत्रेदं सूत्रम्-'जंनुद्दीवेणं' इत्यादि, 'जंबुद्वीपः खलु भदन्त ! द्वीपः सर्व द्वीपमध्यवर्ती जम्बूद्वीप इत्यर्थः ‘भरहप्पमाणमेत्तेहि' भरतप्रमाणमात्रैः भरतस्य भरतक्षेत्रस्य यत् प्रमाणम् पट्कलाधिकपड्वंशनियोजनाधिक पञ्चशतयोजनानि तदेव मात्रापरिमणं येषां तानि तथा एवं प्रकारकै 'संडेहि' खण्डैः शकलैः एवं प्रकारेण 'खंडगणिएणं' खण्ड गणितेन-खण्ड संख्यया भरतक्षेत्रस्य यावन्ति खण्डानि तत्प्रमाणेन यदि जम्बूद्वीपस्य विभागाः क्रियन्ते तदा कियन्ति खण्डानि जम्बूद्वीपस्य भवन्तीति । 'केवइयं' कियान् 'एनत्ते' प्रज्ञप्त:-कथित इतिप्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे. गौतम ! 'णउयं खंडसय खंड गणिएणं पन्न' नवतं खण्डशतं खण्डगणितेन प्रज्ञप्तः तत्र नातं नवत्यधिक खण्डानां शतं खण्डगणितेन जम्बूद्वीपः कथित इति । अयं भाव:-भरतक्षेत्रप्रमाणैः स्खण्डः नवत्यधिकशतसंचयकैपिलिते जम्बूद्वीपः सपूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना पूर्व भाताधिकारे एव कृतेति न पुनरत्रोच्यते तत एव द्रष्टव्यः स्वयं ही प्रश्नोत्तर पद्धति द्वारा अब विषय का प्रतिपादन करते हैं-'जंबुद्दीवे णं भंते ! दीवे मरहमाणमेहि खंडेहिं केवइथं खंडगणिएणं पन्नत्ते' इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है कि हे भदन्त ! १ लाख योजन के विस्तारवाले इस जंजूदीन के भरतक्षेत्र विस्तार का बराबर यदि टुकड़े किये जाये तो वे कितने होगें ? अरतक्षेत्र का विस्तार ५२६६० योजन का कहा गया हैं यदि एक लाख योजन के विस्तार वाले जम्बूद्वीप के इतने खण्ड किये जाते है तो वे खण्ड संख्या में कितने होंगे? इसके उन्तर में प्रभु कहते हैं-'गोयमा ! णउयं खंडसयं खंडगणिए पन्नत्ते' हे गौतन ! १ लाख योजल विस्तार वाले जम्बूद्धीप के खंड गणित के अनुसार भरनक्षेत्र प्रमाण टुकडे करने पर १९० टुकडे होश ५२६, को १९० यार मिलाने पर जम्बुद्धीप का १ लाख योजन का विस्तार हो जाता है दक्षिण और उत्तर के खंडो की मिलना-मिलान-पहिले भरत के अधिकार में छ-'जंयुहीवेणं भंग | दोवे भरहापमागमेत्तहि खंडेहिं केवइये खडगगिएणं पन्नत्ते' गामा ગૌતમ વામીએ પ્રભુને આ પ્રમાણે પ્રશ્ન કર્યો છે કે હે ભદંત! એક લાખ ચેન જેટલા વિસતાવાળા આ જ બૂઢીપના ભરતક્ષેત્ર વિસ્તાર બરાબર જે કકડાઓ કરવામાં આવે તે તેના કકડા કેટલા થશે ? ભરતક્ષેપનો વિસ્તાર પર૬ જન પ્રમાણ કહેવામાં આવેલ છે. જે એક લાખ એકર જેટલા વિસ્તારવાળા જંબુદ્વિીપના એટલા જ ખંડે કરવામાં આવે તે ते 31 मा थरी ? सेना 40 प्रभु ४३ छ-'गोयमा! णउयं खंडसयं खंडगणिएणं पन्नत्ते' हे गौतम ! मे म योरन विस्तारवादीन मગણિત મુજબ ભરતક્ષેત્ર પ્રમાણ ખડે કરીએ તે ૧૯૦ કકડાઓ થશે. પર૬ને ૧૯૦ વખત એકત્ર કરવાથી જંબુદ્વીપને એક લાખ જન પ્રમાણે વિસ્તાર થઈ જાય છે. દક્ષિણ અને ઉત્તરના ખંડેની જોડે પહેલાં ભારતના અધિકારમાં કહેવામાં આવી છે એથી હવે તે सय ९६
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy