SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिसूत्रे सहस्राणि भवन्तीत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन कियन्ति सलिलाशतसहस्राणि पूर्वपश्चिमाभिमुखानि लवणसमुद्रं समति ? गौतम ! एकंपण्णपति सलिलाशनसहस्रं पूर्वपश्चिमाभिमुखं लवणसमुद्रं समर्पयत्ति, जम्बूद्वीपे खलु भदन्त ! द्वीपे मन्दरस्य पर्वतस्योत्तरेण कियन्ति सलिलाशतसहस्राणि पूर्वपश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौतम ! एक पण्णवति सलिलाशतसहसं पूर्वपश्चिमाभिमुखं लवणसमुद्रं समर्पयति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति ? सलिलाशतसहस्राणि पूर्वाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौनस ! मप्त सलिलाशतसहस्राणि अष्टाविंशतिश्च सहस्राणि पूर्वाभि. मुखानि लवणसमुद्रं समर्पयन्ति, जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति सलिलाशनसहस्राणि पश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौतम ! सप्तसलिलाशतसहस्राणि अष्टाविंशतिश्च सहस्त्राणि लवणसमुद्रं समर्पयन्ति, एवमेन सपूर्वापरेण जम्बूद्वीपे द्वीपे चतुर्दश सलिलाशत. सहस्राणि पट्पश्चाशत् सहस्राणि भवन्तीत्याख्यातम् ॥ सू० २ ॥ ___टीका-'खंडा' खण्डम्-शकलम् 'जोयण' योजनम् 'वासा वर्षाणि भरतादीनि 'पव्वय' पर्वतः-नन्दरादिः कूडाय' कूटानि-गिरिशिखराणि 'तित्थ तीर्थ मागधादिकम् 'सेढीयो' श्रेणयो विद्याधरादीनाम् 'विजय' विजयश्चक्रवर्तिनाम् 'दह' ह्रदः 'मलिलाओं' सलिला: नधः १० "पिंडए होई संगहणी पिण्डके-समुदाये भवति संग्रहणी एते खण्डादयः पदार्थाः, अत्र पष्ठे-वक्षस्कारे प्रतिपादिता दशपदार्थी दश द्वाररूपेण भवेयुस्तेषामयं संग्रह इति । 'खंडा 'जंयुद्धीवेणं भंते ! दीवे भरहरमाणवेत्तहिं' इत्यादि। टीकार्थ-उस छठे वक्षस्कार में जो विषय प्रतिपादित किया जाने वाला है इसकी यह संग्रह कारिणी गाथा है-इल के द्वारा यह प्रकट किया गया है-कि, खण्ड द्वार से, योजल द्वार ले भरतादिरूप वर्ष बार से मन्दरादिरूप पर्वत बारसे तीरशिखररूप कूट द्वार से मगधादिरूप तीर्थद्वार से विद्याधरों के श्रेणी द्वार ले, चक्रवर्तियों के विजय हार से, ह्रदद्वार से एवं नदी रूप सलिला द्वार से' इस छठे वक्षस्कार में ये दश पदार्थ प्रतिपादित किये जायेंगे। पदार्थ संग्रह शक्य सूक्ष्न रूप होता है अतः उससे स्पष्ट बोध नहीं होता है अत: सूत्रकार 'जंबुद्दीवेणं भंते ! दीवे भरहप्पमाणमेत्तेहि' इत्यादि ટીકાઈ–આ છઠ્ઠા વક્ષસ્કારમાં જે વિષયનું પ્રતિપાદન કરવામાં આવેલું છે, તેની આ સંગ્રહકારિણી ગાથા છે. એના વડે આ વાત પ્રકટ કરવામાં આવી છે કે ખંડઢારથી, જનરથી, ભરતાદિ રૂપ વર્ષ દ્વારથી, મન્દરાદિ રૂપ પર્વતદ્વારથી, તીરશિખર રૂપ ફૂટકારથી, મગધાદિ રૂપ તીર્થદ્વારઘી, વિદ્યારેની શ્રેણીદ્રારથી ચક્રવતિઓના વિજયારથી, હૃદકારથી તેમજ નદી રૂપ સવિલહારથી–“આ છઠ્ઠા વક્ષસ્કારમાં એ દશ પદાર્થોનું પ્રતિપાદન કરવામાં આવ્યું છે. પદાર્થ સંગ્રહવાક્ય સૂક્ષ્મ રૂપમાં હોય છે. એથી એનાથી સ્પષ્ટ જ્ઞાન થતું નથી. માટે રરકાર સ્વયં પ્રશ્નોત્તર પદ્ધતિ વડે હવે વિષયનું પ્રતિપાદન કરે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy