________________
प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. १ जम्बूद्वीपचरमप्रदेशस्वरूपनिरुपणम् ७४६
षष्ठोवक्षस्कारः प्रारभ्यते इतः पूर्व जम्बूद्वीपान्तर्वर्जिवस्तु सरूपं पृष्टं सम्प्रति जन्बूद्वीपस्यैव चरमप्रदेशस्वरूपं प्रश्नयन ह-'जंबुद्दीवस्स णं भंते ! दीवस्स पएला' इत्यादि, ___ मूलम्-जंबुद्दीवरस णं भंते ! दीवस्त पएला लवणलसुदं पुट्टा ? हंत पुटा ! ते णं भंते ! किं जंबुद्दीवे दीवे लवणसमु. ? गोयमा ! जंबुद्दीवे गं दीवे णो खल्लु लवणतसुद्दे, एवं लवणलसुदस्स वि पएसा जंबुद्दीवे पुट्टा भाणियदा इति। जंबुद्दीवे णं भंते ! दीवे जीवा उद्दाइत्ता उद्दाइत्ता लवणसमुद्दे पञ्चायति, अत्थेगइया पञ्चायति अत्थेगइया नो पञ्चायंति, एवं लवणस्स वि जंबुद्दीचे दीवे कव्वं इति ॥सू० १॥
छाया-जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य प्रदेशा लवणसमुद्रं स्पृष्टा ? हन्त स्पृष्टाः? ते खलु भदन्त ! किं जम्बूद्वीपे द्वीपे लवणसमुद्र ? गौतम ! जम्बूद्वीपे सल द्वीपे नो खलु लवणसमुद्रे, एवं लवणसमुद्रस्यापि प्रदेशाः जम्बूद्वीपे स्पृष्टा मणिनव्याः । जम्बूद्वीपे खलु भदन्त ! द्वीपे जीवा उदायोद्राय लवण समुद्रं प्रत्यायान्ति-अस्त्येककाः प्रन्यायान्ति, अस्त्येकका नो प्रत्यायान्ति एवं लवणस्यापि जन्बूद्वीपे द्वीपे नेतब्यम् ॥ सू० १॥
टीका-'जंबुद्दीवस्त णं भंते ! दीवस्स' जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य सर्वद्वीपमध्यवर्तिनो द्वीपस्येत्यर्थः 'पएसा' प्रदेशाः जम्बूद्वीपसंवन्धिनश्चरमप्रदेशाः, अत्र प्रदेशा इति कथनेन लवणसमुद्र संबन्धसहचारात् चरमा एक प्रदेशा ज्ञातव्याः अन्यथा-जम्बूद्वीप- .
वक्षस्कार घटा यहां से पहिले जम्बूद्वीपान्तर्वर्ती वस्तुका स्वरूप पूछा अब जम्बूद्वीप के ही चरमप्रदेशका स्वरूप पूछने के निमित्त गौतमस्वामी प्रभु से ऐसा प्रश्न करते हैं।
'जंबुद्दीवस्त णं भंते ! दीवस्स' इत्यादि ।
टोकार्थ-'जंबुद्दीवस्सणं भते । दीवस्स, हे भदन्न ! जंबूद्वीप नामके द्वीप के 'पएला' चरमप्रदेश क्या 'लवणसमुदं पुट्ठा' लवण समुद्रको छूते हैं ? यहां प्रदेश. पद से जो चरमप्रदेश ग्रहीत हुए हैं ये लवण समुद्र के सहचार से ग्रहीत हए
વક્ષરકાર ૬ પ્રારંભ આ પૂર્વે જમ્બુદ્વીપાન્તર્વતી વનુ-સ્વરૂપ વિશે પૃચ્છા કરવામાં આવી હવે જમ્મુદ્વીપનાજ ચરમપ્રદેશના ૨વરૂપ વિશે જાણવા માટે ગૌતમસ્વામી પ્રભુને એ પ્રશ્ન કરે છે_ 'जंबुद्दीवस्त मंते ! दीवस्स' इत्यादि'
टी -'जंबुद्दीतस्स णं भंते । दीवस्स' 3 ward I दीप नाम दीपना 'पएसा' प्रदेश | 'लवणसमुदं पुढा' संqey समुद्रन १५ छ ? ही प्रदेश ५४थी २ यमप्रदेशा