SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ૭૪૭ प्रकाशिका टीका - पञ्चमुवक्षस्कारः सु. १२ शक्रस्य भगवती जन्मपुराणम् , देवरण्यो अंतिभाओ पडिणिक्लमंति' शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात् समीपात् प्रतिनिष्क्रामति गच्छन्ति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य 'खिप्पामेव भगवओ तित्थयरस्स जम्मण णगरंसि सिंघाडग जाव एवं बयासी' क्षिप्रमेव भगवतस्तीर्थङ्करस्य जन्मनगरे शृङ्गाटक यावत् एवम् उक्तपकारेण अवादिपुः उक्तवन्तः अत्र यावत्पदात् त्रिरूनतुष्क चत्वरमहापथपथेषु इति ग्राह्यम् किमुक्तवन्तस्तत्राह - 'हंदि सुणंतु' इत्यादि 'हंदि सुतु भतो वह भवणवइ जाव जेणं देवाणुपिया !' हन्त ! यन्तु भवन्तो ववो भवनपति यावत् यः खलु हे देवानु प्रियाः । भवतां मध्ये "तित्थयररस जाव . फुट्टउत्तिकट्टु घोसणगं वोसंति, तीर्थङ्करस्य यावत् स्फुटतु - इति कृत्वा, इत्युक्तत्वा घोपणं घोपन्ति जन यवत्पदात् तीर्थङ्करमातु परि अशुभं मनः प्रधारयति दुष्टं संकल्पयति तस्य आर्यक्रमचरिकेवमूर्द्धा तथा इति ग्राह्यम् 'घोसित्ता' घोषयित्वा 'एअमाणत्तिअं पञ्चपिगंति' एताम् शक्रेण निर्दिष्टाम् आशशिकां शक्राय प्रत्यर्पयन्ति समर्पयन्ति ते-अभियोगिका देवाः 'तरणं' ततः, आभियोगिक देवेदेवराज शक की आज्ञा को स्वीकार करके फिर वे उसके पास से वापिस चले आये 'पडिणिक्खमित्ता खिप्पामेव भगवओ तित्थवरस्स जम्मणणयरंसि सिंघा - डग जाव एवं क्यासी- हंदि सुगंतु भवंतो बहवे भवणवइ जाव जेणं देवाणुपिया ! तित्थपरस्त जाव कुहीति कट्टु घोलगगं घोसंति' आकर वे फिर बहुत ही जल्दी भगवान् तीर्थकर के जन्मनगरस्थ शृङ्गाटक, त्रिक चतुष्क आदि मार्गो पर आगये और वहाँ पर इस प्रकार की घोषणा करनेलगे-3 - आप सब भवनपति, वानव्यन्तर, ज्योतिष्क और वैमानिक देव एवं देवियां सुनिये जो कोई तीर्थकर या तीर्थकर की माता के सम्बन्ध में दुष्ट संकल्प करेगा उसका मस्तक आजओ नामक वनस्पति विशेष की मंजरिका के जैसा सौ २ टुकडेवाला हो जायगा 'घोलिता एयमाणत्तियं पञ्चभिर्णति' इल प्रकार की घोषणा करके फिर उन्हों ने इसकी गई घोषणा की खबर अपने स्वामी देवेन्द्र देवराज शन के पास તેઓ ત્યાંથી આવતા २ह्या. 'पडिणिक्खमित्ता खिप्पामेव भगवओ तित्थययरस्स जम्मणणयरंसि सिंघाडग जाब एवं वयासी- हंदि सुगंतु भवंतो वहवे भवणवइ जाव जेणं देवाणुपिया ! तित्थयरस जाव फुट्टीति कट्टु घोसणगं घोसंति' मावीने पछी अतीव शीघ्र भगवान् तीर्थકરના જન્મ નગર સ્થાન શ્રંગાટક, ત્રિક, ચતુષ્ક વગેરે માર્ગો ઉપર તેએ પહેાંચી ગયા અને ત્યાં આ જાતની ઘેાષણા કરવા લાગ્યા-આપ સર્વ ભવનપતિ, વાનન્ય તર, જ્યાતિષ્ઠ અને વૈમાનિક દેવ તેમજ દેવીએ સાંળે. એ કાઈ તી કર કે તીર્થંકરના માતાના સંબંધમાં દુષ્ટ સ કરશે. તેનું માથું વ્યાજ નામક વનસ્પતિ વિશેષની મજરિકાની प्रेम सो-सोडावा थशे. 'घोसित्ता एमागत्तियं पच्चदिति' या लतनी घोषणा કરીને પછી તેણે આ ઘાષણા થઈ ગઈ છે, એવી સૂચના સ્વામી દેવેન્દ્ર દેવરાજ શકની पासे भोली, 'त एणं ते बहवे भवण इवाणमंतर जोइस वैमाणिया देवा भगवओ तित्थयर ;
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy