SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ११ शक्रस्य भगवती जन्मपुरप्रयाणम् ७३९ निष्कमन्ति निष्क्रम्य क्षिप्रमेव भगवस्तीर्थङ्करस्य जन्मनगरे शृङ्गाटक यावत् एवमवादिषुः हन्त श्रृण्वन्तु भवन्तो बहवो भवनपति यावत् यो खलु देवानुप्रियाः तीर्थङ्करस्य यावत् स्फुटतु इति कृत्वा घोषणं घोषयन्ति घोषयित्वा एतामाज्ञप्तिका प्रत्यर्पयन्ति, ततः खलु ते बहवो भवनपतिवानव्यन्तरज्योतिष्कवैमानिका देवाः भगवतस्तीर्थङ्करस्य जन्ममहिमानं कुर्वन्ति कृत्वा यत्रैव नन्दीश्वर द्वीप स्तत्रैवोगच्छन्ति उपागत्य अष्टाहिका महामहिमाः कुर्वन्ति यस्या मेव दिशि प्रादुर्भूतास्तस्या मेव दिशि प्रतिगताः ॥ ०१२॥ ____टीका-'तएणं से सक्के देविदे देवराया पंचसके विउबई' ततः-तीर्थकरवन्दनाद्यनन्तरं खलु स शक्रो देवेन्द्रो देवराजः, पञ्चशक्रान् विकुर्वति-स एव शक्रो विकुणाशक्त्या पश्चधाभवतीत्यर्थः, विउमित्ता' विकुर्चित्वा एकः पञ्चधा भूत्वा तेपु पश्चनु मध्ये 'एगे सक्के भयवंतित्थयरं करयलपुटेणं गिण्हइ' एकः शक्रो भगवन्तं तीर्थङ्करं करतलपुटेन-करतलयो:उर्ध्वाधोव्यवस्थितयोः पुटम् शुक्तिकासंपुटमिवेत्यर्थः, तेन करतलपुटेन गृह्णाति, 'एगे सके पिट्टओ आयवत्तं धरई' एकः शक्रः, तस्य शक्रस्य पृष्टत आतपत्रं छत्रं धरति 'दुवे सका उभयो पासिं चामरक्खेवं करेंति' द्वौ शक्रौ तस्य तीर्थङ्करस्य उभयोः पार्श्वभागे चामरोत्क्षेपं चामरोक्षेपणं कुरुतः ‘एगे सक्के वजपाणी पुरभो पगडई' एकः शक्रः पुरतः वज्रपाणिः सन् वज्रःप्राणौ हस्ते यस्य स तथाभूतः प्रकर्पति अग्रे प्रवर्तते । इत्यर्थः 'तए णं से सक्के 'तएणं से सक्के देविदे देवराया पंच सक्के विउबई' इत्यादि' टीकार्थ-इसके बाद उस से सरके देविदे देवराया' देवेन्द्र देवराज शक्र ने 'पंच सक्के पांच शकों की विव्या' विर्वणा की-अर्थात् अपने रूपको पांच शकों के रूपमें परिणमा लिया इनमें से 'एगे सक्के भगवं तित्थपरं करयलपुडेणं गिण्हई' एक शक रूपने भगवाल तीर्थकर को अपने करतलपुट से पकडा 'एगे सक्के पिओ आश्चत्तं धरेह' एक दूसरे शक रूपने उनके ऊपर पीछे खडे होकर छ्न ताना 'दूवे सबका उभओ पासिं चामलक्खेवं करेंति' दो शक रूपों ने दोनों ओर खडे होकर उन पर चमर ढोरे 'एगे सक्के दज्जपाणी पुरओ पगडइ' एक शक रूपने हाथमें वज्र ले लिया और वह उनके समक्ष खडा हो गया 'तए णं से 'त एणं से सक्के देविंदे देवराया पंच सक्के' इत्यादि ___ -त्यार माह ते से सक्के देविंदे देवराया' हेवेन्द्र ३१२२०१ श 'पंच सक्के પાંચ શક્રોની વિદg વિકર્વણ કરી. એટલે કે પોતાના રૂપનું પાંચ શકોના રૂપમાં पारमन यु. मेमांथी 'एगे सक्के भगवं तित्थयरं करयलपुडेगं गिण्हई' सेशन ३ मगवान् तीय ४२२ पोताना ४२ मा उपाय! 'एगे सक्के पिटुओ आयवत्तं घरेई' भर भीat | ३३ पा ली २हीन तमनी ५२ छत्र तयु. “दुवे सक्का उभओ पासि चामरुक्खवं करेंति' मे शहोना पाये मानना मन्ने पालामा AHL Rहीन तभनी ५२ न्यभर ढल्या. 'एगे' सक्के वज्जवाणी पुरओ पगड्ढई' मे४ शन। ३
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy