SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ११ अभिषेकनिगमनपूर्वकमाशीर्वादः ७२७ गन्धगन्धितस्य तत्र पाटलं-पाटलपुष्पम् 'गुलाव' इति भाषप्रसिद्धम् मल्लिका विचकितपुष्पम् 'वेलि' इति भाषाप्रसिद्धम् चम्पकाशोकपुन्नागाः, प्रसिद्धा एवं चूतमजरी, आम्रमञ्जरी नवमालिका-नूतनमालिका वकुलः केसरः यः, स्त्रीमुखसीघुसिक्तो विकसति तत्पुष्पम् । तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति त पुष्पम्-करवीरकुन्दे प्रसिद्ध कुब्जाम् कुब इति नाम्ना वृक्षविशेषस्तत्पुष्पम् कोरण्टकं तनामकपीतवर्णपुष्पम् पत्राणि-मरुवक पत्रादीनि दमनकः एतैः वरसुरभिः अत्यन्तसुरभिः, तथा सुगन्धाः, शोभनचूर्णास्तेषां गन्धो यत्र स तथा भूतस्तस्य अत्र तद्धित प्रत्ययः पश्चात् विशेषणद्वयस्य कर्मधारयो बोध्यः, इदं च कुसु. मनिकरस्याग्रे वक्ष्यमाणस्येति विशेषणम् पुनः कीदृशस्य तत्राह ‘कयग्गहगहिरयळपभट्टविप्पमुक्कस्स' कचगृहगृहीतकरतलपभ्रष्टविनमुक्तस्य, तत्र कचग्रहः केशानां ग्रहणम् गृहीतस्तथा तदनन्तरं करतला द्विप्रमुक्तः सन् प्रनष्टस्तस्य पुनः कीदृशस्य 'दसद्धवण्णस्स' दशाद्धवर्णस्य पञ्चवर्णस्य एवं विशेषणविशिष्टस्य 'कुसुमनिकरस्स' कुसुमनिकरस्य पुष्पसमूहस्य 'तत्थ चित्तं तत्र तीर्थकरजन्ममहोत्सवे चित्रम् अश्चर्यजनकम् 'जण्णुस्सेहप्पमाणमित्तं जानत्सेध प्रमाणमात्रम् तत्र जान्त्सेधप्रमाणेन प्रमाणोपेतपुरुषस्य जानुं यावदुच्चत्वप्रमाणं चतुरगुल चरणचतुर्विंशत्यङ्गुलजङ्घयोरुच्चत्वमीलनेन, अष्टाविंशत्यगुलरूपं तेन समाना मात्रा यस्य स तथा भूतस्तम् 'ओहिनिकरं करित्ता' अवधिनिकरम् अवधिना मर्यादया निकरं विस्तार कृत्वा 'चंदप्पभरयणवइरवेरुलिअ विमलदंडं' चंन्द्रप्रभरत्नवज्रवैडूर्यविमलदण्डम्-तत्र चन्द्रप्रभाः, अशोक, पुन्नाग, चूनमञ्जरी-आमकी मञ्जरी, नवमल्लिका बकुल, तिलक, कनेर, कुन्द, कुन्जक कोरण्ट पत्र मरुवा एवं दयनक इनके श्रेष्ठ सुरभिगंधयुक्त ऐसे कुसुमों से जो हाथों से छूते ही जमीन पर गिर पडे थे एवं पांच वर्षों से युक्त थे उनकी पूजाकी उस पूजा में जानूत्सेध प्रमाण पुष्पो का ऊंचा ढेर लग गया अर्थात् २८ अंगुल प्रमाण पुष्पराशि रूप में वहां इकट्ठे हो गये 'जाणुस्सेह पमाणमित्तं ओहिनिकरं करेह' इस प्रकार जानृत्सेध प्रमाण पुष्पों की ऊंची राशिको 'करित्ता चंदप्पभरयणवहरवेरुलियविमलदण्डं कंचणमणि रयणभत्तिचित्तं कालागुरुपवरकुंदरुक्कतुरुक्क धूव गंधुत्तमाणुविद्धं च भवहि वेरुलियमय कडुच्छुयं धुन्ना, यू1 मी , मान भरी, नव मसिs, uga, तिax, २, उन्ह, કુર્જક, કેરંટ, પત્ર, મર. તેમજ દમનક એ બધાના શ્રેષ્ઠ સુરભિગંધ યુક્ત એવા કુસુમેથી કે જેઓ હાથના સ્પર્શ માત્રથી જ જમીન ઉપર ખરી પડ્યા હતાં અને પાંચ વર્ષોથી યુક્ત હતાં–તેમની પૂજા કરી. તે પૂજામાં જાન્સેલ પ્રમાણ પુષ્પોનો ઢગલે કર્યો. मेर २८ मांग प्रमाण ५०५२शि त्यां मेत्र ४२वाम मावी. 'जाणुस्सेहपमाणमित्तं ओहिनिकरं करेइ' मा प्रमाणे त्सेध प्रभार पुष्पोनी यी राशी ४री 'करित्ता चंदप्पभरयणवइरवेरुलियविमलदण्ड कंचणमणिरयणभत्तिचित्तं कालीगुरुपवरकुंदरुक्कतुरुक्कधूव गंधुत्तमाणुविद्धं च धूमवटि वेरुलियमयं कडुन्छुये पग्गहइ' गुपनी गो र्या पछी
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy