SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पंञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थकराभिषेकादिनिरूपणम् ७१५ मस्ति, दीप्यते इति भसः शृङ्गारः शृङ्गाररसः तम् अवति इति भसोस्तम् रतिभावाभिनयेन लाति गृह्णाति इति भसोलो नटः, ततो धर्मधर्मिणोरभेदोपचारात् भसोलं नाम नाटयम्, एतेन शङ्गाररससात्विकभावः सूचितः, इदं सर्व व्याख्यानम् उपलक्षणपरं विज्ञेयम् तेन अत्र सर्वे सात्विकामावा', अभिनय विषयोकार्या, एतेन सात्विीवृत्ति प्रधानं सात्विकाभिनयगर्मितं भसोलं नाम नाय्यम् ॥२९॥ अथ त्रिंशचममारभटमसोलं नाम नाटयम् इदं च अनन्तरोक्ताभिनयद्वयप्रधान विज्ञेयम् ॥३०॥ अथैकत्रिंशत्तमम् उत्पातनिपातप्रवृत्तं संकुचितप्रसारितम् रेचकरेचितं भ्रान्तसंत्रान्तं नाम नाटयम् उत्पाननिपातप्रवत्तं संकुचितप्रसारितम् रेचकरेचितं भ्रान्तसंभ्रान्तं नाम नाट्यम् तत्र उत्पातो हस्तपादादीनामभिनयात्या अर्ध्वक्षेपणं तेषामेवाधः क्षेपणम् निपाततस्ताभ्यां यत्प्रवृत्तम् तत् उत्पातनिपातप्रवृत्तम्, एवम् संकुचितप्रसारितम् हस्तपादयोः संकोचनेन संकुचितम् तयोः प्रसारणेन च प्रसारितम् अभि. नयात्या यत् तत्तथाभूतम् एवं रेचकरेचितम्-रेचिकैः भ्रमरिकाभिः रेचितं निष्पन्नं यत्तत्तथाभूतम्, एवं भ्रान्तसंभ्रान्तम् भ्रान्तः भ्रमप्राप्तः स इव यत्र नाटये अद्भूतचरितदर्शनेन पर्पज्जनः संभ्रान्तः साश्चर्यों भवति तत्तथाभूतम् तदुपचारात् नाट्यमपि भ्रान्तसंभ्रान्तम् ॥३१॥ अथ द्वात्रिंशत्तमं चरमचरमनाम निबद्धनामकं नाटयम तच्च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्चरमपूर्व मनुष्यभवचरमदेवलोकभव चरमच्यवनचरमगर्भसंहरण चरमभरतक्षेत्रावसर्पिणीतीर्थकरजलाभिषेकचरमबालभावचरमयौवनचरमकामभोग चरमनिक्रमणचरमतपश्चरणचरमज्ञानोत्पाद चरमतीर्थप्रवर्तन चरमपरिनिर्वाणाभिनयात्मकं भावितम्इहतु यस्य तीर्थंकरस्य जन्ममहोत्सवं कुर्वन्ति तच्चरिताभिनयात्मकमुपदर्शयन्ति, यधपि अत्रा श्चितरिभितारभटभसोलेषु चतुर्यु मूलभेदेषु गृहीतेपु साभिनयमात्रसंग्रहः स्यात् तथापि क्वचित् एकैनाभिनयेन काचिदभिनयसमुदायेन काचिच्च अभिनयविशेषेण अन्तरकरणात् सर्वप्रसिद्ध द्वात्रिंशन्न.टक संख्याव्यवहारसंरक्षणार्थ द्वात्रिंशभेदाः दर्शिताः, अथाभिनयशून्यमपि नाटकं भवतीति तत् दर्शयितुमाह-'अप्पेगइया उप्पय' इत्यादि 'अप्पेगइया उप्पयनिवयं' नाटय आरभट भसोल नामका है ३१ वां नाट्य उत्पातनिपात प्रवृत्त, संकुचित प्रसारित, रेचकरेचित भ्रान्त संभ्रान्त नामका है और ३२ वां नाट्य चरम चरम निबद्ध नामका है इन नाटकों के सम्बन्धका विवेचन राजप्रश्नीय उपाङ्ग सूत्र में किया गया है-अतःवहीं से इनके स्वरूपादिक का कथन जानलेना चाहिये। ___ 'अप्पेगइया उप्पयनिक्यं निवयउप्पयं संकुचिअपसारिअंजावभंत संभंतणामं ૨૯ મું નાટ્ય ભસેલ નામક છે. ૩૦ મું નાટ્ય આર ભટ ભસોલ નામનુ છે. ૩૧મું નાટ્ય ઉત્પાત નિપાત–પ્રવૃત્ત, સંકુચિત પ્રસારિત, ભ્રાન્ત-સંભાઃ નામક છે, અને ૩૨ મું નાટ્ય ચરમ –ચર મનિબદ્ધ નામક છે. એ નાટકથી સમ્બદ્ધ વિવેચન રાજ પ્રક્ષીય ઉપાંગ સૂત્રમાં કરવામાં આવેલું છે, એથી જિજ્ઞાસુ મહાનુભાવો ત્યાંથી જ એ સર્વના રૂપાદિકનું કથન જાણવા પ્રયત્ન કરે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy