SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ । ७० ... जम्बूद्वीपप्राप्तिसूत्रे नर्तनम् तथा चक्रार्द्धचक्रवालम् चक्रस्य रथाङ्गस्याङ्घ तद्रूपं यच्चक्रवालं मण्डलं तदाकारेण नर्त. नम् भर्द्धमण्डलाकारेणेत्यर्थः तदभिनयं नाम नाटकम् 'नटानां नर्त्तने संस्थानिशेप प्रधानम् नाम नाटकम् ४ चतुर्थम् । अथ पञ्चमम्-चन्द्रावलिप्रविभक्तिसर्यावलि अविभक्ति वलयताराहंसैकमुक्ताकनकरत्नाबलिप्रविभक्त्यभिनयात्मकम् आवलिपविभक्तिनामकम् तत्र चन्द्राणामावलिः श्रेणिस्तस्याः प्रविभक्तिः विच्छित्तिः रचनाविशेषः, तदभिनयात्मकम् तथा सूर्यावलिप्रविभक्त्यभिनयात्मकम् तथा वठ्यावलि प्रविभक्त्याभिनयात्मकम् एवं तारादिरलान्तेषु पदेषु आवल्यादि शब्दो योजनीयः अथमर्यः पक्तिस्थितानां रजतस्थालहस्तानां भ्रमरीपरायणानां नटानां नाटयम् एवं वलयहस्तानां नटानां वयनाटयम् अनयैव रीत्या तत्स द्रशवस्तुदर्शनेन तत्तदभिनयकरणं तत्तनामकं नाटयं विज्ञेयम् एतच्च आवलिकावद्धमित्यावलिका प्रविभक्ति नामकं नाटयम् ॥५॥ अथ पष्ठम्-चन्द्रसूर्योद्गमनप्रविभक्ति कृतम् उद्गमनाविभक्तिनामकं नाटयम् तत्र सूर्य रुद्दमनम् उदयः तत्पविभक्तिः रचनाविशेपः तदभिनयगर्भम् यथा उदये सूर्यचन्द्रयोरुणं मण्डलं प्राच्या चारुणः, प्रकाशस्तथा यत्राभिनीयते तदुद्गमनाविभक्ति-नाटयम् ॥६॥ अथ सप्तमम्-चन्द्रसूर्यागमन विभक्ति नाटकम् तत्र चन्द्रस्य स्त्रविमानस्य आगमनम् आका. सामने धनुष की आकार की श्रेणिमें रहकर ननन करते हैं एकतश्चक्रवाल में एक दिशा नदजन मण्डलाकार में होकर नर्तन करते है विधातश्चक्रचाल में परस्पर में आमने सामने दिशामें मंडलाकार में होकर नटजन नर्तन करते हैं। चक्राधचक्रवाल नाट्य में चक्र के पहिये के आकार में विभक्त होकर नर्तकजन नर्तन करते है। पांचवां नाटक-चन्द्रावलि प्रविशक्ति, सूर्याबलिप्रविभक्ति, वलयावलिप्रवि. भक्ति, ताराबलिप्रविभक्ति, हंसावलिपविभक्ति, एकालिप्रविभक्ति, मुक्तावलीप्रविभक्ति, कनकालिप्रधिभक्ति, रत्नावलिपविभक्ति के भेदले अनेक प्रकार का है छट्ठा नाटक चन्द्र सूर्योद्मनविभक्ति नामका है सातवां नाटक चन्द्रसूर्योगमनप्रविभक्ति नामका है आठवां नाटक चन्द्रसूर्यावरणप्रविभक्ति नासका है ९वा કરે છે, દ્વિધાતે ચક નાટકમાં સામસામા ધનુષાકાર શ્રેણીમાં રહીને નર્તન કરે છે. એકતચક્રવાલમાં એક દિશા તરફ નટજન મંડળાકારમાં થઈને નર્તન કરે છે ક્રિપાતચક્રવાલમાં -પરસ્પરમાં સામ-સામેની દિશામાં મંડલાકારમાં થઈને નરજને નર્તન કરે છે. ચઢાઈ ચક્રવાલ નાદ્ધમાં ચકના પૈડા મુજબ ચાકારમાં વિભક્ત થઈને નર્તકજને નાચે છે. પંચમ નાટક ચન્નાવલિ પ્રવિભક્તિ, સૂર્યાવલિ પ્રવિભક્તિ. વલયાવલિ પ્રવિભક્તિ, તારા વલિ પ્રવિભક્તિ, હંસાવલિ પ્રવિભક્તિ, એકાવલિ પ્રભક્તિ, મુતાવલિ પ્રવિભક્તિ કનકા વલિ પ્રવિભક્તિ રત્નાવલિ પ્રવિભક્તિના ભેદથી અનેક પ્રકારનું છે. ષષ્ઠ નાટક ચન્દ્ર સૂર્યોપમનવિભક્તિ નામક છે સપ્તમ નાટક ચન્દ્ર-સૂર્યાગમન પ્રવિભક્તિ નામક છે. અષ્ટમ નાટક ચન્દ્ર-સૂર્યાવરણ પ્રવિભક્તિ નામક છે. નવમ ચન્દ્ર સુર્યાસ્તમયન પ્રવિભક્તિ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy