SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ७०६ अम्बूद्वीपप्रसिद देवाः, चतुर्विधं नाटयं नृत्यन्ति 'तं जहा' तद्यथा 'अंचियं १ दुभं २, आरभडं ३ भसोलं ४' अञ्चितम् १ द्रुतम् २ आरभटम् ३ भसोलम् ४ तत्र अश्चितम् एकप्रकारकनृत्यविशेषस्तम् १ द्रुतम् त्वरा हस्तपाददि चेष्टाकरणम् २, आरभटम् नृत्यप्रभेदम् ३, मसोलम् एकप्रकारक नाटयविधिम् ४ नृत्यन्ति उक्त प्रकारकं नर्तनं कुर्वन्ति इत्यर्थः 'अप्पेगइया चउविहं अभिणय अभिणेति' अप्येककादेवाश्चतुर्विधमभिनयम् अभिनयन्ति 'तं जहा' तद्यथा 'दिर्हृतिअं १ पाडिस्सुइयं २' सामण्णोवणिवाइयं ३ लोगमज्झावसाणियं ४' दान्तिकम् १ प्रतिश्रुतिकम् २ सामान्यतो विनिपातिकम् ३ लोकमध्यावसानिकम् ४ एते नाटयविधयोऽभिनयविधयश्च भरतादि सङ्गीतशास्त्रज्ञेभ्योऽवसेया: 'मप्पेगड्या वत्तीसविहं दिव्यं नट्टविहि उपदंसेंति' अप्येककाः देवाः द्वात्रिंशद्विधम् अष्टमाङ्गलिकथादिकं दिव्यं नाटयविधिम् उपदर्शयन्ति, स च नाटयविधिः येन क्रमेण भगवतो वर्द्धमानस्वामिनः समीपे पुरतः सूर्याभभसोलं' अंचित १ द्रुत २ आरभट ३ और भलोल ४ अश्चित यह एक प्रकार का नृत्य विशेष है, हस्तपदादिकों की चेष्टा स्वरा शीघ्रता से करना यह दूत है आरभट यह एक प्रकार का नृत्य विशेष है भसोल भी एक प्रकार की नाट्यविधि है 'अप्पेगथा चउन्विहं अभिणयं अभिति' कितनेक देवों ने चार प्रकार का अभिनय किया-'तं जहा' वह चार प्रकार का अभिनय इस प्रकार से है-'दितियं पाडिस्सुइअं सामण्णोवणिवाइभं लोगमज्झावसाणिअं' दाष्टान्तिक, प्रातिश्रुतिक, सामान्यतो विनिपातिक एवं लोकमध्यावसानिक ये नाट्यविधियां एवं अभिनयविधियां भरतादिसंगीत शास्त्रज्ञों से जानलेनी चाहिये 'अप्पेगया बत्तीसइविहं दिव्वं णविहिं उचदंसें ति' कितनेक देवो ने वत्तीस प्रकार की दिव्य नाटयविधि को दिखलाया जिस क्रम से भगवान् वर्द्धमान स्वामी के समक्ष सूर्याभदेव ने नाटयविधि प्रदर्शित की है जो कि राजકુલ ૨, આરભટ ૩, અને ભણેલ ૪. અંચિત આ એક પ્રકારનું નૃત્ય વિશેષ છે. હસ્ત પાદાદિકની ચેષ્ટા –ર–શીવ્રતાથી કરવી આ કૂત છે. આરભટ આ એક પ્રકારનું નૃત્ય विशेष छ. असो पy में अनी नाट्यविधि छे. 'अप्पेगइया चउन्विहं अभिणयं अभिणेति' मा हेवाये सारे प्रश्न मलिनय ध्या. 'तं जहा' यार प्रार! मलिनय मा प्रभारी छे. 'दिद्वतिय पाडिस्सुइअं सामण्णोवणिवाइअं लोगमज्यावसाणि' हाष्टान्तिs, ldહૃતિક, સામાન્ય વિનિપાતિક તેમજ લોક મધ્યાવસાનિક, આ નાટ્ય વિધિઓ અને અભિનય विधिमा विश सरासीत शाशीनाथामांथी तो नसे. 'अप्पेगइया बत्तीसइविहं दिव्यं णट्टविहिं उबदसें ति' हेवाये ३२ हानी हय नाट्य विधियानु प्रहशन ४यु જે ક્રમથી ભગવાન વર્તમાન સ્વામી સમક્ષ સૂર્ય દેવે નાટ્ય વિધિ પ્રદર્શિત કરી છે, કે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy