SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ ७०४ जम्बूद्वीपप्रतिसूत्र वर्ष वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः सुवण्णरयणवइर आभरणपत्त पुष्फफ वीजमालगंधवण्ण जाव चुण्णवासं वासंति' एवम् उक्तप्रकारेण सर्वत्र योजना कार्या तथात्र अप्येककाः केचन देवाः सुवर्णरत्नवज्राभरणपत्रपुष्पफलबीजमाल्यगन्धवर्ण यावत् चूर्ण वर्षे वर्षन्ति वत्र सुवर्णम् प्रसिद्धम् रत्नानि कतनादीनि वज्राणि हीरकाः, आमरणानि हारादीनि पत्राणि दमनकादीनि पुष्पाणि फलानि च प्रसिद्धानि वीजानि सिद्धार्यादीनि माल्यानि ग्रथितपुष्पाणि गन्धाः वासाः वर्ण: रक्तवर्णात्मक हिगुलादिः यावत्पदात् वस्त्रं ग्राह्यम् चुर्गानि सुगन्धद्रव्यशोदाः एतेषां वर्षे वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः 'अप्पेगइया हिरण्णविहिं भाइति । तथा अप्येककाः देवा हिरण्यविधि हिरण्यरूपं मङ्गलप्रकारं भाजयन्ति शेषदेवेभ्यो ददतीत्यर्थः 'एवं जाव चुण्णविहिं भाईति' एवम उक्तप्रकारेण एककाः केचिद्देवाः यावच्चूर्णविधि भाजयन्ति यावत्पदात् सुवर्णविधि रत्नविधिम् इत्यादि पदानि ग्राह्यानि अथ संगीतविधिरूपमुत्सवमाह-'अप्पेगइया चउन्विहं वज्ज' इत्यादि 'थप्पेगइया चउन्विहं वज्ज वाएंति' अप्येककाः देवाश्चतुर्विधं वाचं वादयन्ति 'तं जहा' तथा 'ततं १ विततं २ घणं ३ झुसिरं ४' ततम् १ विततस् २ घरम् ३ शुषिरम् ४ जैसा हो गया 'अप्पेगड्या हिरण्णवासं वासंति' कितनेक देवों ने वहां पर हिरण्य-रूप्यकी वर्षाकी ‘एवं सुवण्णरयणवइर आभरणपत्त पुप्फ फल बीअ मल्ल गंधवण्ण जाव चुण्णवासं वासंति' कितनेक देवों ने वहां पर सुवर्ण की, रत्नों की, वज्रकी आमरणों की, पन्नों की पुष्पों की, फलों की, बीजों की-सिद्धा. र्थादिकों की, माल्यों की गंधवासों की, एवं हिंगुलक आदि वर्णों की वर्षा की यहाँ यावत् शब्द से 'वन' का ग्रहण हआ है चूर्णवाल से यहां सुगंधित द्रव्यों का चूर्ण लिया गया है 'अप्पेगइया हिरण्णविहि, माईति' कितनेक देवों ने वहां पर अन्य देवों के लिये हिरण्यविधिरूप मंगलप्रकार दिया एवं जाव चुण्यविधि भाईति' इसी तरह यावत् कितनेक देवों ने चूर्णविधिरूप मंगलप्रकार दूसरे देवों को दिया यहां यावत्पद से 'सुवर्णविधि, रत्नविधि, आभरणविधि' आदिपदों का ग्रहण हुआ है । 'अप्पेगइया चउन्विहं वज्जं वाएंति तं जहा लत १ हरिण्णवासं वासंति' ४ वामे त्या २९य-अयनी वर्षा श. 'एवं सुनण्णरयणवइर-' आभरणपत्तपुफिफलबीअमल्लगंधवण्ण जाव चुग्णवासं वासति' मा वामे त्या सुनी, रत्नानी, पोनी, मालवानी, पानी, योनी, यानी, भीलनी,-सिद्धार्थी - દિની, માની, ગધવાસોની, તેમજ હિંગુલ, વગેરે વર્ણની વર્ષા કરી અહીં ચાવત. શબ્દથી “વસનું ગ્રહણ થયું છે. સ્વાસથી અહીં સુગંધિત દ્રવ્યના ચૂર્ણનું ગ્રહણ थयुछे 'अप्पेगइया हिरण्णविहिं भाइंति माहवाय त्यां मन्य हेवाना भाट (२९य विधि ३५ अंश प्रा। माल्या 'एवं जाव चुण्णविधि भाइंति' मा प्रभारी ચાવતુ કેટલાક દેવેએ ચૂર્ણ વિધિ રૂપ મંગળ પ્રકારે બીજા દેને આવ્યા અહી यापत ५४थी 'सुवर्णविधि रत्नविधि, आभरणविधि' वगैरे ५४ डीत या छ. 'अप्पेगइया चउव्विहं वज्ज वाएंति, 'त जहा' तत १, विततं २, घणं ३, झुसिरं ४ ३८६४ हवाम
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy