SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ ७०४ जम्बूद्वीपप्राप्तिसूत्र वर्षे वृष्टिं वर्षन्ति कुन्तीत्यर्थः सुवण्णरयणवइर आभरणपत्तपुप्फफळबीजमल्लगंधवण्ण जाव चुण्णवासं वासंति' एवम् उक्तप्रकारेण सर्वत्र योजना कार्या तथात्र अप्येककाः केचन देवाः सुवर्णरत्नवज्राभरणपत्रपुष्पफलबीजमाल्यगन्धवर्ण यावत् चूर्णव वर्षन्ति तत्र सुवर्णम् प्रसिद्धम् रत्नानि कतनादीनि वज्राणि हीरकाः, आमरणानि हारादीनि पत्राणि दमनकादीनि पुप्पाणि फलानि च प्रसिद्धानि वीजानि सिद्धार्यादीनि माल्यानि ग्रथितपुष्पाणि गन्धाः वासाः वर्ण रक्तवर्णात्मक हिगुलादिः यावत्पदात् वस्त्रं ग्राह्यम् चूर्गानि सुगन्धद्रव्यशोदाः एतेषां व वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः 'अप्पेगइया हिरण्णविहिं भाइति । तथा अप्येककाः देवा हिरण्यविधि हिरण्यरूपं मङ्गलप्रकारं भाजयन्ति शेपदेवेभ्यो ददतीत्यर्थः ‘एवं जाव चुण्ण विहिं भाईति' एवम उक्तप्रकारेण एककाः केचिदेवाः यावच्चूर्णविधि भाजयन्ति यावत्पदात् सुवर्णविधि रत्नविधिम् इत्यादि पदानि ग्राह्यानि अथ संगीतविधिरूपमुत्सवमाह-'अप्पेगइया चउव्यिह वज्ज' इत्यादि 'थप्पेगइया चउन्विहं वजं वाएंति' अप्येककाः देवाश्चतुर्विध वाद्यं वादयन्ति 'तं जहा' तय पा 'ततं १ विततं २ घणं ३ झुसिरं ४' ततम् १ विततम् २ घरम् ३ शुपिरम् ४ जैसा हो गया 'अप्पेगड्या हिरणयासं वासंति' कितनेक देवों ने वहां पर हिरण्य-रूप्यकी वर्षाकी ‘एवं सुवण्णरयणवहर आमरणपत्त पुप्फ फल बीअ मल्ल गंधवण्ण जाव चुण्णवासं वासंति कितनेक देवों ने वहां पर सुवर्ण की, रत्नों की, वज्रकी आभरणों की, पत्रों की पुष्पों की, फलों की, बीजां की-सिद्धा. र्थादिकों की, माल्यों की गंधवासों की, एवं हिंगुलक आदि दर्थों की वर्षा की यहाँ यावत् शब्द से 'वन' का ग्रहण हुआ है चूर्णवास से यहां सुगंधित द्रव्यों का चूर्ण लिया गया है 'अप्पेगइया हिरण्णादिहि, भाइंति' कितनेक देवों ने वहां पर अन्य देवों के लिये हिरण्यविधिरूप मंगलप्रकार दिया 'एवं जाव चुपणविधि भाइंति' इसी तरह यावत् कितनेक देवों ने चूर्णविधिरूप मंगलप्रकार दूसरे देवों को दिया यहां यावत्पद से 'सुवर्णविधि, रत्नविधि, आभरणविधि' आदिपदों का ग्रहण हुआ है । 'अप्पेगइया चउब्धिहं वज्जं वाएंति तं जहा लत १ हरिण्णवासं वासंति' ४४ हेवाय त्या डिएय-यनी वर्षा ४N. 'एवं सुनणरयणवइरआभरणपत्तपुप्फफलपीअमल्लगंधवण्ण जाव चुण्णवासं वासंति' ४८४ हेवा त्या सुनी, रत्नानी, पीनी, भामरानी, पोना, ध्यानी, यानी, पानी,-सिद्धार्थी - દિની, માની, ગંધવાસોની, તેમજ હિંગુલક વગેરે વર્ણની વર્ષા કરી અહીં ચાવત. શબ્દથી “વસનું ગ્રહણ થયું છે. ચૂર્ગવાસથી અહીં સુગંધિત દ્રવ્યોના ચૂર્ણનું ગ્રહણ थयु छ 'अप्पेगडया हिरण्णविहिं भाईति' मा हेवाय त्यां मन्य हवाना भाट ९ि२९५ विधि ३५ भ प्रजा। माया "एवं जाव चण्णविधि भाइंति' 21 प्रभारी થાવત્ કેટલાક દેએ ચૂર્ણ વિધિ ૩૫ મંગળ પ્રકારે બીજા દેને આવ્યા અહીં, यावत् ५४थी 'सुवर्णविधि रत्नविधि', आभरणविधि' वगैरे यही गडीत या छ. 'अप्पेगइया चउव्विहं वज्ज वाति, 'त जहा' ततं १, विततं २, घणं ३, झुसिरं ४ ३८६४ वाम
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy