SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् ६८७ सुगन्धिकान् गृह्णन्ति गृहीत्वा एकत्र मिलन्ति मिलित्वा यत्रैव स्वामी तत्रैव उपागच्छन्ति उपागत्य महार्थं यावत् तीर्थकराभिषेकम् उपस्थापयन्ति इति ॥ सू० ९॥ ___टीका-'तएणं से अच्चुए' ततः खलु तदनन्तरं मिल सोऽच्युतो यः द्वादशदेवलोकाधिपतिरच्युतनामा यः प्रागभिहितः 'देविदे देवराया' देवेन्द्रः देवानामिन्द्रः देवेन्द्रः, देवराजः देवस्य राना 'महं देवाहिवे' महान् देवाधिपः चतुः पष्टावपि इन्द्रेषु लब्धप्रतिष्ठितोऽतएव अस्य प्रथमोऽभिषेकः इति 'आभियोगे देवे सद्दावेइ' आभियोगिकान् आज्ञाकारिणः देवान् शब्दयति, आवयति 'सदावित्ता' शव्दयित्वा ‘एवं वयामी' एवं वक्ष्यमाणाकारं वचनमवादीत् उक्तवान् कियुक्तवान् तत्राह-'खिप्पामेव भो देवाणुप्पिया' क्षिप्रमेव अतिशीघ्रगेव भो देवानुप्रियाः ! 'महत्थं महग्धं महारिहं विउलं तित्थयराभिसे उबटवेह महार्थम् महान् अर्थः मणिकनकरत्नादिक उपभुज्यमानो यत्र अभिषेके स तथभूतः तम् तथा महाघम् महान् अर्षः बहुमूल्यस्तवनादियंत्र स तथाभूतम् तथा महार्हम्-महम् उत्सवाम् अर्हतीति यः स महार्हस्तम् विशालोत्सवसंपन्नम् विपुलम् प्रचुरं यथास्यात् तथा तीर्थहराभिषेकम् उपस्थापयत कुरुत आज्ञप्तास्ते आभियोगिकाः देवाः यत्क्रतवन्तस्तदाह-'तए णं' इत्यादि 'तएणं से अच्चुए देविंदे देवराया' इत्यादि टीकार्थ-'तएणं' इसके बाद से अच्चुए देविंदे देवराया' उस पूर्ववर्णित देवेन्द्र देवराज अच्युत ने द्वादश देवलोक के अधिपति-ने 'महं देवाहिवे आभि ओगे देवे सदावेइ' दे जो कि चौसट इन्द्रों में महान् लब्ध प्रतिष्ठित है आभियोगिक देवों को बुलाया। 'सदायित्ता एवं वयासी' और बुलाकर उनसे ऐसा कहा'विप्पामेव भो देवाणुपिया! महत्थं महग्धं पहारिहं विउलं तित्थयराभिसे अं उचहवेह' देवानुप्रियो ! जुमलोग बहुत ही शीघ्र तीर्थंकर के अभिषेक की सामग्री को उपस्थित करो वह सामग्री महार्थवाली हो-जिसमें मणिकनक रत्न आदि पदार्थ सम्मिलित हो, महार्घ हो कीमत में जो अल्प कीमतवाली न हो किन्तु विशिष्ट मूल्यवाली हो, महार्ह हो उत्सव के लायक हो, विपुल हो-मात्रा 'त एणं से अच्चुर देविंदे देवराया' इत्यादि -'तरणं' त्या२ मा 'से अच्चुए देवि दे देवराया' ते पूर्व पति हरेन्द्र ४१२०४ अच्युत-दाइश हेक्सान विपतियो-'महं देवाहिवे देवे आभिआगे सहावे २६४ छन्द्रीमा महान् Avi प्रतिcिa छ,-निय हेवाने माया. 'सदायित्ता एवं वयासी' गरे मासीन भने ४ -'खिप्पामेव भो देवाणुप्पिया ! महत्थं महग्वं महारिहं विउलं तित्थयराभिसे उवटवेह' हेवानुप्रिया! तमे वा यथा तीथ ४२॥ અભિષેકની સામગ્રી ઉપસ્થિત કરે. આ સામગ્રી માર્ગે વાળી હોય, જેમાં મણિ કનક રત્ન વગેરે પદાર્થો સમ્મિલિત હાય, હાઈ હૈય, મૂલ્યમાં તે અલ્પ કીમતવાળી હોય નહિ પણ વિશિષ્ટ મૂલ્યવાળી હોય. મહહ હેય–સવ લાયક હેય, વિપુલ માત્રામાં
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy