SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू० ८ चमरेन्द्रभवनवांसिनां निरूपणम् ६७५ नीकाधिपतिः महौघस्वराः घण्टा शेषं तदेव परिपदो यथा जीवाभिगमे इति । तस्मिन् कालें तस्मिन् समये धरणस्तथैव, नानात्वं षटू सामानिकसहस्राः पडग्रमहिष्यः, चतुर्गुणा आत्मरक्षकाः मेघस्वरा घण्टा भद्रसेनः पदात्यनीकाधिपतिः, विमानं पञ्चविंशति योजनसहस्राणि महेन्द्रध्वजोऽवतीयानि योजनशतानि एवमसुरेन्द्रवर्जितानां भवनवासीन्द्राणां नवरम् असुराणामोघस्वरा घण्टा नागानां मेघस्वरा सुपर्णानां स्वरा विद्युतास् क्रौञ्चस्वरा अग्नीनां मञ्जुस्वरा दिशां मजुघोपा, चतुष्पष्टिः षष्टिः खलु पट्रचसहस्राणि असुरवानां सामानिकास्तु एते चतुर्गुणा आत्मरक्षकाः ॥१॥ दाक्षिणात्यानां पदात्यनीकाधिपतिर्भद्रसेनः, औतराहाणां दक्ष इति । वानव्यन्तरज्योतिष्काः नेतव्या एक्मेन नवरं चत्वारि सामानिकानां सहस्राणि, चतस्रोऽयमहिष्यः षोडश आत्मरक्षकसहस्राणि विमानानि सहस्रम् महेन्द्रध्वजः पञ्चविशं योजनशतं घण्टा दक्षिणात्यानां मञ्जुस्वरा, औचराहाणां मजुघोषाः, पदात्यनीकाधिपतयो विमानकारिणश्च आभियोगिका देवाः, ज्योतिष्काणां सुस्वराः सुस्वरनि?पाश्च घण्टाः मन्दरे समवसरन्ति यावत् पथुपासते इति ॥ सू. ८॥ टीका-'तेणं कालेणं तेणं समएणं' तस्मिन् काले सऽभवजिनजन्मके तस्मिन् समये पट्पश्चाशत् दिक्कुमारिकाभिः, आदर्शप्रद शतादिकतत्कार्यकरणानन्तरसमये 'चमरे अमु. रिंदे असुरराया' चमरतनामकः असुरेन्द्रः, असुराणामिन्द्रोऽसुरेन्द्र: असुरराजः दक्षिणदिगधिपतिर्भवनपति देवानामधिपतिः 'चमरचंचाए रायहाणीए सभाए सुहम्माए' चमरचञ्चायां तन्नाम्न्यां राजधान्यां समायां सुधर्मायां 'चमरंसि सीहासणंसि चमरे सिंहासने 'चउसहीए सामाणि साहस्सीहिं' चतुष्षष्टया सामानिकसहस्रः 'तायत्तीसाए वायत्तीसेहिं त्रयस्त्रिंशता त्रायस्त्रिंशः 'चलर्हि लोगपालेहि' चतुर्मिलोकपालैः 'पंचहिं अग्गमहिसीहि सपरिवाराहि' 'ते णं कालेणं ते णं समएणं चमरे' इत्यादि । टीकार्थ-'ते णं कालेणं तेणं समएणं' उस कालमें और उस समय में 'चमरे असुरिंदे असुरराया असुरेन्द्र अस्तुरराज चरम 'चमरचंचाए रायहाणीए' अपनी चमारचंचा नामकी राजधानी में 'सुहम्माए सभाए' सुधर्मा सभामें 'चमरसि. सीहासणसि' चार नामके सिंहासन पर 'चउलट्ठीए सामाणियसाहस्सीहिं तायत्तीलाए तायत्तीसेहि' चौसठ हजार सामानिक देवों से, तेतीस त्रायस्त्रिंश देवों से 'चाहिं लोगपालेहिं चार लोकपालों से 'पंचहिं अग्गमहिसीहिं सपरि 'तेणे कालेणं तेणं समएणं चमरे' इत्यादि साथ-'तेणं कालेणं तेण समएणं' ते णे मन त समये 'चमरे असुरिंदे असुरराया' मसुरेन्द्र मसु२२।०४ यम२ 'चमरचंचाए रायहाणीए' पातानी भ२ या नाम: राधानीमा 'सुहम्माए समाए' सुधर्मा समाHi 'चमर सि सीहासणंसि' य१२ नाम सिडासन १५२ 'चउसट्ठीए सामाणियसाहस्सीहि तायत्तीसाए तायत्तीसेहि' ६४ M२ सामानि: थी, 33 नायनि हेवाथा 'चाहिं लोगपालेईि' यार els यासाशी 'पंचहि अग्ग
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy