SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्नानन्तरीयशक्रकतव्यनिरूपणम्' • ६४७ टीका-'तपणं से सक्के जाव घट्ट हिअए' ततः पालकदेवस्य पालकविमाननिर्मातुः शक्राज्ञायाः शक्रसमीपे समर्पणानन्तरं खलु स शक्रो यावत् हष्ट हृदयः प्रमुदितचित्तः सन् अत्र यावत्पदान देवेन्द्रो देवराजः, इति ग्राह्यम् 'दिव्वं जिणेदाभिगमणजुग्गं' दिव्यं प्रधानम् जिनेन्द्राभिगमनयोग्यम् जिनेन्द्रस्य ऋषभभगवतः अभिगमनाय अभिमुखगमनाय योग्यम् -अचित्तम् यादृशेन वपुषा देवसमुदायसर्वातिशायिनी श्रीभवति तादृशेनेत्यर्थः 'सबालंकारविभूसियं' सर्वालङ्कारविभूषितम्-सकलशिरःश्रवणाचलङ्कारैः सुशोभितम् 'उत्तरवेउव्वियं रूवं विउव्वइ' उत्तरवैक्रियम् रूपम् उत्तरं भवधारणीयशरीरापेक्षया कार्योत्पत्तिकालापेक्षया च उत्तरकालभाविवैक्रियरूपं विकुर्वति 'विउन्वित्ता' विकुळ अट्टहिं अग्गमहिसीहिं सपरिवाराहिं गट्टाणीए णं गंधब्वाणीएणय सद्धिं तं विमाणं अणुप्पयाहिणी करेमाणे अणुप्पयाहिणी करेमाणे पुल्लेिणं दिसोवाणेणं दुरूहइ' अष्टाभिरग्रमहिषीभिः सपरिवाराभिः प्रत्येकम् २ षोडशदेवीसहस्रपरिवृत्ताभिः नाटयानीकेन गन्धर्वानीकेन च सार्द्धम् तं विमानमनुदक्षिणी कुर्वन् अनुप्रदक्षिणी कुर्वन् पूर्वकेण पूर्वदिकस्थेन त्रिसोपानेन दुरोहन्ति, आरोहन्ति __'तए णं ले सक्के जाव हह हियए दिव्वं-'इत्यादि । टीकार्थ-पालकदेव द्वारा दिव्ययानविमान की-कथनानुसार निष्पत्ति हो जानेकी खबर सुनने के बाद से सक्के' उस शक ने 'हहियए' हर्षित हृदय होकर 'दिव्वं जिणेदाभिगमणजुग्गं सव्वालंकारविभूसिअं उत्तरवेउम्वियं रूवं विउव्वई' दिव्य, जिनेन्द्र के सन्मुख जाने के योग्य ऐसा समस्त अलंकारों से विभूषित उत्तर वैक्रियरूप की विकर्वणा की 'विउवित्ता अट्टहिं अग्गमहिसीहि सपरिवाराहिं णट्टाणीएणं गंधव्वाणीएण य सद्धिं तं विमाणं अणुप्पयाहिणी करेमाणे २ पुग्विल्लेणं तिसोवाणेणं दुरूहई' विकुर्वणा करके फिर वह आठ अग्रमहिषियों के साथ, उनकी परिवार भूत १६-१६-हजार देवियों के साथ, नाट्यानीक एवं गन्धर्वानीक के साथ उस दिव्य यान विमान की तीन प्रदक्षिणा करके पूर्वदिग्वर्ती त्रिसोपान से होकर उस पर चढा 'दुरूहित्ता जाव सीहास 'तएणं से सक्के जाव हद हियए दिव्वं-इत्यादि' ડીકાર્યપાલક દેવ દ્વારા દિવ્ય યાન-વિમાનની આજ્ઞા મુજબ નિષ્પત્તિ થઈ જવાની सम२ सामान से सक्के' ते शो 'हट हियए' तिक्ष्य २ 'दिव्य जिणेदाभिगमणजुग्गं सव्वालंकारविभूसिअं उत्तरवेउव्वियं रूवं विवइ' हय निन्द्रनी सामना योग्य सेवा सर्व-माथी विभूषित उत्तर वैठिय ३५नी qिggu ४१. 'विउव्वित्ता अहिं अग्गमहिसीहि सपरिवाराहिं गट्टाणीएणं गंधवाणीएण य सद्धिं तं विमाणं अणुप्प याहिणी करेमाणे २ पुब्बिल्लेणं तिसोगणेणं दुरूहई' Agaye पछी ते मार અમહિષીઓની સાથે તેમજ તે અગ્રમહિષાઓના પરિવાર ભૂત ૧૬-૧૬ હજાર દેવી. એની સાથે નાટ્યાનીક તેમજ ગંધર્વાની સાથે તે દિવ્ય યાન–વિમાનની ત્રણ પ્રદક્ષિણાઓ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy