SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्नानन्तरीयशनकर्तव्यनिरूपणम् ६४३ अथ शक्रकृत्यमाह-'तए णं सक्के' इत्यादि मूलम्-त एणं सकने जाव हदहियए दिव्व जिणेदाभिगमणजुग्गं सव्वालंकारविभूलियं उत्तरवेडविरूवं विउच्वइ, विउविता अहिं अग्गमहिलाहिं सपरिवाराहि णहाणीएहिं गंधव्वाणीएण य सद्धि तं विमाणं अणुप्पयाहिणीकरमाणे करेमाणे पुबिल्लेणं तिसोवाणेणं दुरूहइ दुरुहिता जाव सीहासणंसि पुरत्थाभिमुहे सण्णिलण्णेत्ति, एवं चेव सामाणियावि उत्तरेणं तिसोवाणेणं दुरूहित्ता पत्तेयं पत्तेयं पुव्वण्णत्थेसु भदालणेसु णिसिअंति अवसेलाय देवा देवीओ अ दाहिणिल्लेणं तिसो. वाणेणं दुरूहित्ता तहेव जाव णिसीअंति, तएणं तस्स सकस्स तंसि दुरूढस्ल इमे अट्ट मंगलगा पुरओ अहाणुपुवीए संपट्टिआ, तयणंतरं च णं पुषण कलललभिंगारं दिव्वा य छत्तपडागा सचाभरा य दंसणरइअ आलोअदरिसणिज्जा वाउ अ विजयवेजयंतीअ समूसिआ गगणतलमणुलिहंती पुरओ अहाणुपुवीए संपटिआ, तयणंतरं छत्तभिंगारं, तयणंतरं च णं बरामयबट्टलटुसंठिन सुसिलिट परिघटपटूसुपइट्रिए विसि] अणेगवरपंचत्रणकुडभी सहस्लपरिमंडियाभिरामे वाउ. धुअ विजयवेजयंती पडागाछत्ताइच्छन्तकलिए तुंगे गगणतलमणुलिहंत सिहरे जोअणसहस्तमूसिए महइमहालए महिंदज्झए पुरओ अहाणुपुवीए संपत्थिएत्ति, तयणंतरं च णं सरूवनेवस्थपरिअच्छिअ सुसज्जा सव्वालंकारविभूलिआ पंच अणिआ पंच अणिआहिवइणो जाव संपट्रिआ, तयणंतरं च णं बहवे आमिओगिआ देवा देवीओ य सरहिं सरहिं रूकेहिं जाव जिओगेहिं सक्कं देविदं देवरायं पुरओअ मग्गओअ तयणंतरं च णं बहवे सोहम्मकप्पशासी देवा य देवीओ य सन्विद्धिए जाव दुरूढा समाणा मग्गोअ जाव संपटुिआ, तए णं से सक्के तेणं पंचाणिअ परिक्खित्तेणं जात्र महिंदज्झएणं पुरओ पकडिजमाणेणं चउरासीए सामाणिअ जाव परिवुडे सव्विद्धीए जाव रवेणं सोहम्मस्स
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy