SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ५ गद्गामहानधाः निर्गम-स्पर्शनादिनिरूपणम् ५५ पर्वतं दारयित्वा पश्चिमाभिमुखी आवृत्ता सती चतुर्दशसलिला अधो जगतीं पश्चिमे लवणसमुद्रं यावत् समर्पयति शेषं तदेवेति ॥ सू० ५॥ ____टीका-'तम्स णं' इत्यादि । 'तस्स णं गंगापनायकुंडस्स दाहिणिल्लेणं तस्य खलु गङ्गाप्रपातकुण्डस्य दक्षिण दिग्भवेन 'तोरणेणं' तोरणेन 'गंगामहाणई गङ्गामहानदी 'पढा' प्रव्यूढा निःसता 'समाणी' सती 'उत्तरद्धभरहवासं' उत्तगभरतवर्षम् 'एज्जाणी२' एज. माना२ गच्छन्ती२ 'सत्तहि सप्तभिः 'सलिलासहम्सेहि' सलिलासह नदीसहस्रः 'आपू. रेमाणी२' आपूर्यमाणा२ भ्रियमाणार 'अहे खंडप्पवाय गुहाए' अधःखण्डप्रपातगुहायाः 'वेयड्रपञ्चयं वैनाढयपर्वतं 'दालइत्ता' दारयित्वा भित्रा 'दाहिणद्धभरहवासं' दक्षिणार्द्धभरतवर्षम् ‘एजमाणीर' एजमानार गच्छन्ती२ 'दाहिणभरहवासस्स' दक्षिणार्द्धभरतवर्पस्य 'यहुमञ्झदेमभाग' बहुमध्यदेशभागम्- अन्यन्नमध्यदेशभागं 'गंता' गत्वा 'पुरत्याभिमुही' पौरस्त्याभिमुखी पूर्वाभिमुखी 'आवत्ता' आवृत्ता परावृत्ता 'समाणी' सती 'चोदसहि' चतुर्दशभिः 'मलिलामहस्मेदि' सलिलासाः चतुर्दशसहस्रपरिमिताभिनंदीभिः 'समग्गा' समग्रा तस्म णं गंगप्पवायकुंडस्स दाहिणिल्लेणं तोरणेणं' टीकार्थ-इस मंत्र ढारा सूत्रकारने गंगानदी किन नोरण से निकली है, किस क्षेत्र की इसने स्पर्शना की है, कितना इसका नदी परिवार है, और यह कहां जाकर मिली है यह सब प्रकट किया है-(तस्स गं गंगप्पवायकुंडस्स दाहिजिल्लेणं तोरणेणं पढा) उम गंगाप्रपातकुंडके दक्षिणदिग्भागवर्ती तोरण से गंगा नाम की महानदी निकली है (उत्तरद्धभरतवासं एज्जमाणी २ सत्तहिं सलिलासहस्सेसिं आउरेमाणी २ अहे खंडप्पवायगुहाए वेयद्वपव्ययं दालइत्ता दाहिणभरहवासं एडजमाणी २ दाहिणभरवासस्स बहुमज्ञदेसभागं गंता पुरत्थाभिमुही आवत्तासमाणी चोदसहिं सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पुरधिमणं लवणसमुहं समप्पेह) यह गंगा महानदी उत्तरार्द्ध 'तम्म ण गंगापवायकुंडस्स दाहिणिल्लेणं तोरणेण' इत्यादि ટીકા–આ સૂત્રવડે સૂત્રકારે ગંગાનદી ક્યા તેરણમાંથી નીકળી છે? કયા ક્ષેત્રને એણે સ્પર્શ કર્યો છે? એ નદીને નદી પરિવાર કેટલે છે? અને એ કયાં જઈને મળી छ? 2 मधु वामां मावेस छे. ___तम्स णं गंगापवायकुंडस्स दाहिणिल्लेंगे तोरणेणं पढा' ते ॥ प्रपात नक्ष EिAudi तेथी नामे महानही नीजी छे. 'उत्तरद्धभरहवासं एज्जमाणी २ सत्तहिं सलिलासहस्सेहिं आउरेमाणी २. अहे खंडप्पवायगुहाए वेयद्धपव्वयं दालपत्ता दाहिणद्धभरहवासं एज्जमाणी २ दाहिणद्वभरहवासस्स बहुमज्झदेसभाग गंता पुरत्थाभिमुही आवत्ता समाणी चोदसहि सलिलासहरसेहिं समग्गा अहे जगई दालइत्ता पुरस्थिमेणं लवणसमुदं समप्पेन' को मा महानही उत्तरारत त२६ प्रवाहित थती तमा सात २
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy