SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ५ पालकदेवेन शक्रमानुसारेण विकुर्वणादिकम् ६३५ प्रसिद्धानि वर्णको यावत्, प्रतिरूपाणि-अतिरम्याणीत्यर्थः 'तस्स णं जाणविमाणस्स अंतोबहुसमरमणिज्जे भूमियागे' तस्य खल्लु यानविमानस्य अन्तः मध्ये बहुसमरमणीये भूमिभागे 'से जहानामए अलिंगपुक्खरेइ वा जाव दीविअचम्मेइ बा, स यथानामकः, अलिङ्गपुष्कर इति वा अतिरम्य कमलमिति बा, यावत् दीपित चर्म इति वा 'अणेगसंकुकीलकसहस्स वितते' अनेक शङ्ख कोलकसहस्त्र विततः अनेकसहनशकुकीलकविस्तृतः 'आवडपञ्चावडसेढिपसे दि गुत्थिय सोवत्थिा बद्धमाण पूसपाणमच्छंडगमगरंडग जारमारफुल्लावलीपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं' आपत् प्रत्यापत् श्रेणिप्रवेणि सुस्थितस्वस्तिक वर्द्धमानपुष्यमाणमत्स्यण्डकमकरण्डक जारमार पुष्पावलीपापनसागरतरंगवासन्तीलता पद्मलता भक्तिचित्रः, तत्र आपत् प्रत्यापद श्रेणीप्रश्रेणीपु विमानस्य आरोहणप्रत्यारोहणतोपानप्रसोपानकदेशेषु स्थितानि यानि स्वस्तिकादि पन्नलतानां भक्तिचित्राणि विभागचित्राणि तैः, तथा 'सच्छाएहि' सच्छायैः छायासहितैः 'सप्पभेहि सप्रभैः प्रभायुक्तैः 'समरीइएहि' समरीचिकैः किरणयुक्तैः 'सउज्जोएहि सोद्योतः उधोतसहितैः ‘णाणाविहपंचवण्णेहि मणीहिं उबसोभिए' नानाविधपञ्चवर्णैः मणिभिः पञ्चवर्णात्मकैः अनेकरत्नरुपशोभितः स जैसा पीछे किया गया है-बैलाही वह यहां पर कर लेना चाहिये 'तस्स णं जाणविमाणस्त अंतो बहुलमरमणिज्जे भूमिभागे उस यान विमान के भीतर का भूमिभाग बहुसमरमणीय था से जहा नामए आलिंगपुक्खरेइ वा जाच दीवियचम्मेह वा वह भीतर का भूमिभाग ऐसा बहुसमरमणीय था जैसा कि मृदङ्ग का मुख एवं यावत् चीता का चमडा होता है 'अणेग संकुकीलक सहस्स वितते' उस यान विमान को हजारों कीलों और शंकुओं से मजबूत किया गया था 'आवडपच्चाबड सेढिपसेढि सुत्थिअसोवत्थियवद्धभाणपूसमाणव मच्छंडगमगरंडग जार भारफुल्लावलीपउमएत्त सागरतरंगवसंतलय पउमलय भत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरोहएहि सउज्जोएहिं जाणाविह पंचधणेहि मणीहि उवसोभिए' इस सूत्रपाठ से लेकर 'तेसिंणं मणीणं वण्णे गंधे, फाले, य आणिय' इस मलिशिनी विव। ४. 2 दानु वन 'प्रतिरूप' ५४ सुधा २ प्रभारी पडसा २५ट ४२पामा गाव छ, ते ६ मही ५ सम पु नये. 'तस्स णं जाव विमाणस्स अंतो वहुसमरमणिज्जे भूमिभागे' ते यान विमाननी महरनो भूमिमा माई सभरभणीय हता. 'से जहानामए आलिंगपुरखरेइ वा जाव दीवियचम्मेइ वा' ते मरना ભૂમિ ભાગ મૃદંગ મુખ યાવત્ ચિત્તાના ચર્મ જેવો બહુ સમરમણીય હતે. અને संकु कीलकसहस्सवितते' ते यान विमानन ॥ lal भने शत्रुगना भाभ! सामे 2ी शत शत भामृत ४२वामा मासु तु. 'आवडपच्चावडसोढिपसेढि सुत्थि अ सोवत्थियवद्धमाण पूसमाणव मच्छंडगमगरंडग जारमारफुल्लावलीप उमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहि समरीइएहिं सउन्नोएहिं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy