SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् बोधने कृते सति घोषणकुतूहल दत्तकर्णैकाग्रचित्तोपयुक्तमानसानाम्, तत्र सुस्वरा, या घण्टा तस्याः रसितं वादितं वादनं तस्मात् विपुलः सकलसौधर्मदे लोके संजातो यो वोल:-कोलाहळः तेन पूरिते परिपूर्णे चपले ससम्भ्रमे प्रतिबोधने कृते सति आगामिकासम्भाव्यमाने घोषणे कुतूहलेन किमिदानीमुद्घोषणं भविष्यतीत्यात्मकेन दत्ताः कर्णाः यैस्ते तथाभूताः तथा एकाग्र घोपणश्रवणैकविपयं चितं येषां ते तथाभूताः, तथा उपयुक्तानि मानसानि एषां ते तथाभूताः श्रवणविषयीभूतवस्तुग्रहणप्रवृत्त मानस इत्यर्थः ततो विशेषणसमासः तेषाम् 'पायताणीआहिवई देवे तंसि घंटारवंसि निसंतपरिसंतसि समाणंसि तत्थ तत्थ तहि तहिं देसे महया महया सद्देणं उग्घोसेमाणे उग्घोसेमाणे एवं वयासोति' स शक्राज्ञाकारी पदात्यनीकाधिपते देवः तस्मिन् घण्टारवे निशान्तप्रशान्ते नितरां शान्तः निशान्तः अत्यन्तमन्दभूतः ततः प्रकर्षण सर्वात्मना शान्तः प्रशान्तः ततो विशेषणसमासस्तस्मिन् सति तत्र तत्र महति देशे तस्मिन् तस्मिन् देशैकदेशे महता महता शब्देन तारतारस्वरेण उद्घोपयन् उद्घोपयन् एवम् वक्ष्यमाण प्रकारेण अवादीत् उक्तवन्तः (हन्त ! सुगंतु भवतो वहवे सोहम्मकप्पवासी वेमाणीयदेवा देवीओय सोहम्मकप्पाइणो इणमो वयणं हिययसुहत्थं आणवई णं भो सक्के तं चेव जाव अंति पाउब्भवदत्ति' हन्त ! इति हर्षे श्रृण्वन्तु भवन्तो बहवः सौधर्मकल्पवासिनो वैमानिका परिपूर्ण ससंभ्रम प्रतियोधन किये जाने पर 'घोसणकोऊहलदिण्णकण्णएगग्ग चित्त उचउत्तमाणसाणं से पायत्ताणीयाहिवइ देवे तंसि घंटारवंसि णिसंतः परिसंसि समाणंसि तहिं २ देसे महया २ सद्देणं उग्घोसेमाणे २ एवं क्या सीति' तथा घोषणाजन्य कौतूहल से जिन्हों ने उस घोषणा के सुनने में अपने कानों को लगाया है और इसीसे जिनका चित्त एकाग्र होकर उस घोषणाजन्य कौतुहल में उपयुक्त हो रहा है, तथा शुश्रूषित वस्तु के ग्रहण करने में जिनका मन उतावलीवाला बन रहा है ऐसे उन देवों के हो जाने पर उस पदात्यनीकाधिपति देवने उस घंटारव के अत्यन्त शान्त प्रशान्त होते ही उन उन स्थानों पर जोर जोर से घोषणा करते हुए ऐसा कहा 'हत ! सुणंतु भवंतो वहवे सोहम्मकप्पवासीवेमाणिया देवा देवीओ य लोहम्मकप्पवइणो इणमो वयणं हिययसु सारथी परिपू ससभ स्थितिमा प्रतिमाधित ४ा 'घोसणकोहलदिण्णकण्णएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिवइ देवे तसि घंटारवंसि णिसंतपरिसंतसि समाणंसि तहिं २ देसे महया २ सद्देणं उग्घोसेमाणे २ एवं वयासीति' तम घोषणा જન્ય કૌતુહલથી જેમણે તે ઘોષણાને સાંભળવામાં પિતાના કાને લગાવ્યા છે અને એથી જ જેમના ચિત્તો એકાગ્ર થઈને ઘષણ જન્ય કૌતુહલમાં ઉપયુક્ત થઈ રહ્યા છે. તથા શુશુષિત વસ્તુના ગ્રહણ કરવામાં જેમનું મન ઉત્કંઠિત થઈ રહ્યું છે, એવા તે દેવે થઈ ગયાં ત્યારે તે પદત્યનીકાધિપતિ દેવે તે ઘંટારવ પૂર્ણ રૂપમાં શાન્ત-પ્રશાન્ત થઈ ગયો ત્યારે ते स्थान। १५२ -०२२थी घोषणा ४२di युं 'हंत | सुणंतु भवंतो बहवे सोहुम्मकप्पवासी
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy