SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ * प्रकाशिका टीका - पञ्चमवक्षस्कारः सू. ४ इन्द्र कृत्यावसरनिरूपणम् ६१५ उस वियरोमकूवे' धाराइतकदम्बकुमुमरोमाञ्चिचोच्छ्रितरोमकूपः तत्र धाराऽऽहतं जलधारयाऽभिघातितं यत् कदम्बकुसुमं कदम्बनामक पुष्पविशेषः तद्वत् रोमाञ्चितः रोमाञ्चः संजातो यस्य स तथा भूतः, यथा धारापाते कदम्बमतिशयेन विकाशितं भवति, तद्वत् अयमपि रोमाञ्चन युक्तः अतएव उच्छ्रितः ऊर्ध्वोत्थितः रोमकूपो यस्य स तथा भूनः यथा अविकसितं कदम्बकुसुम जलधाराभिगहतं सत् उध्र्वोत्थितं सर्वथा विकसितं भत्रति तथैव हर्पजन्य रोमाश्वेन ऊर्ध्वोत्थितरोमकूपवान् इत्यर्थः, तथा 'विअसियवरकमन्त्रनयणवयणे' विकसितवर कमल. नयनवदनः विकासिते प्रफुल्लिते वरकमलनयने श्रेष्ठकमलनेत्रे वदनं च यस्य स तथाभूतः, तथा 'पचलियवरत्र डगतुडिय केउरमउढे' प्रचलित दरक्टकत्रुटिन केयूरमुकुटः तत्र प्रचलिते तीर्थंकर जन्मजनितहर्षातिशयात् कम्पिते वरकटके प्रधानवलो त्रुटिके वाहुरक्षकौ केयूरे वाहवो. रेवभूपण विशेषौ मुकुटं कुण्डलं च यस्य स तथा भूनः तथा 'कुंडलहारविरायंतर इयवच्छे' कुण्डलहारविराजमा नरतिदवक्षस्कः तत्र हारेण उक्तहर्षातिशयात् प्रचलितमुक्ताहारेण विराजमानम् अतएव रतिदं च प्रमोदजनकं वक्षः वक्षस्थलं यस्य स तथाभूतः तथा 'पालं चपलं माणघोलंतभूसणघरे' प्रालम्बप्रलम्बमानघोलद्- भूषणधरः तत्र प्रलम्बमानः अतिदीर्घः प्रालम्बो वरकमलनयणवघणे) देखकरके वह हृष्ट तुष्ट और चित्त में आनन्द युक्त हुआ प्रीति युक्त मनवाला हुआ परम सौमनस्थित हुआ हर्ष के वश से जिसका हृदय उछलने लगा ऐसा हुआ मेघ धारा से आहत कदंब पुष्प की तरह रोम कूप उसके उर्ध्वमुख होकर विकसित हो गये नेत्र और मुख उसके विकसितकमल के तुल्य बन गये (पचलियवरकडगतुडियकेयूरमउडे) उसके श्रेष्ठ कटक त्रुटित केयूर और मुकुट चञ्चल हो गये क्यों कि हर्ष के मारे उसका सारा शरीर फडक ने लग गया था (कुंडलहार विराजियवच्छे) कानों के कुण्डलों से और कंटगत हार से उसका वक्षः स्थल शोभित होने लगा ( पालंब पलंवमाणघोलंत भूसण धरे) इसके कानों के झूमके लम्बे थे इसलिये इसने जो कंठ में भूषण धारणकर रखेथे वे उनसे रगडने लग गये तात्पर्य यही है कि हर्षातिरेक से इसका शरीर હૃષ્ટ–તુષ્ટ અને ચિત્તમાં આનંદ યુક્ત થયા, તે પ્રીતિયુક્ત મનવાળા થયા. તે પરમ સૌમનસ્થિત થયા, હર્ષાવેશથી જેનું હૃદય ઉછળવા લાગ્યુ' છે, એવા તે થયા, મેઘધારાથી આહત કબ પુષ્પની જેમ તેના રેશમા ઊમુખ થઈને વિકસિત થઈ ગયા. નેત્ર અને भुख तेना विकसित उभजवत् थ जयां. 'पचलियवरकडग तुडिय केयूर मउडे' तेना श्रेष्ठ કટક, ત્રુટિત, કેયૂર અને મુકુટ ચંચળ થઈ ગયાં કેમકે હર્ષાવેશમાં તેનું આખુ' શરીર ईर४त्रा सायु ं `तुं. ‘कुंडल हार वरा जयवच्छे' अनोना मुंडणोथी तेभन उगत हारथी तेनु वक्षस्थण शोलित थवा साभ्यु 'पालंच पलंबमाणघोलंत भूसणघरे' तेना अनाना ઝૂમખાએ લાંબા હતા, એથી તેણે કંઠમાં જે ભૂષણેા ધારણ કરી રાખ્યાં હતાં તેમનાથી તે ઘષિત થવા લાગ્યા. તાત્પર્ય આ પ્રમાણે છે કે હર્ષાતિરેકથી તેનુ શરીર ચંચળ થઈ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy