SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् आधिपत्यादिकम् 'अढण्ई अग्गमहीसीणं सपरिवाराणं' अवानाम् अग्रमहीपीणाम् सपरिवाराणाम् आधिपत्य स्वामित्वादिकम् तथा 'तिण्हं परिसाणं' तिसृणां परिपदाम् आधिपत्मादिकम् तथा 'सत्तण्हं अणिगण' सप्तानामनी कानाम् सैन्यानाम् 'सत्तण्हं अणिमाहिवईणं' सप्तानाम् अनी. काधिपतीनाम् सेनापतीनामित्यर्थः 'चउण्हं चउरासीणं आयरक्खदेवसाहस्सीण' चतुरश्चतुरशीतेरात्मरक्षकदेवसहस्राणाम् चतुश्चतुरशीतिसहस्रसंख्यकात्मरक्षकदेवानामित्यर्थः, आधिपत्यादिकम् तथा 'अन्नेसिंच बहूणं सोहम्मकप्पवासीणं' अन्येषां च वहूनां सौधर्मकल्पवासिनाम् 'वेमाणियाणं देवाण य देवीण य' वैमानिकानाम् देवानां देवीनां च 'आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं अणाईसरसेगावच्चं' आधिपत्यं पौरपत्य स्वामित्वं भर्तृत्वं महत्तरकत्वम् आज्ञेश्वरसेनापतित्वं च 'कारेमाणे पालेमाणे कारयन् पालयन् “महयाहयणगीयवाइय तंतीतलतालतुडियघणमुइंगपडपटहवाइयरवेणं, महताहत नाटययगीतवादिततन्त्रीतलतालतूर्यचनमृदङ्गपटुपटहवादितरवेण, तत्र महता प्रधानेन बृहता वा रवेण इत्यग्रे सम्बन्धः। अहतः अनुबद्धो खस्येतिविशेषणम् नाटयम् नृत्यं तेन युक्तं गीतं तच्च वादितानि च शब्दवन्ति परिसाणं सत्तण्डं अणीयाणं सत्तण्डं अणीयाहिवईणं चउण्हं चउरासीणं आयरक्खदेव साहस्सीणं अण्णेसिंच बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य' वह इन्द्र अपने सौधर्म देवलोक में रहता हुआ.३२ लाख विमानों का ८४ हजार सामानिक देवों का ३३ त्रायस्त्रिंश देवों का सपरिवार आठ अग्रमहिषियों का, तीन परिषदाओं का सात सैन्यों का सात अनिकाधिपतियों का चार चौरासी हजार अर्थात् ३ लाख ३६०५० हजार आत्मरक्षक देवों का, तथा और भी अनेक सौधर्मकल्पवासी वैमानिक देवों और देवियों का 'आहेवच्चं पोरेवच्चं सामितं भहित्तं महत्तरगत्तं आणाईसर सेणावच्चं कारेमाणे पालेमाणे अधिपत्य, पौरपत्य, स्वामित्व भर्तृत्व, महत्तरकत्व और आज्ञेश्वर सेनापतित्व करता हुआ पलवाता हुआ (महयाहयणगीयवाइय तंतीतलताल तुडिय घणमु. अंगपडुप्पटहवाइयरवेणं दिव्वाई भोग भोगाई भुंजमाणे विहरइ) नाटयगीत आदि याणं सत्तण्हं अणीय.हिवईग चउण्डं चउरासीणं आयरक्खदेवसाहरसीणं अण्णेसिंच बहण सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य' तेन्द्र देताना सौधम समi રહીને ૩૨ લાખ વિમાન, ૮૪ હજાર સામાનિક દે, ૩૩ ત્રાયશ્ચિંશ–દે, ચાર લોક પાલે, સપરિવાર આડ અગ્રમહિષીઓ, ત્રણ પરિષદા, સાત સૈન્ય, સાત અનીકાધિપતિઓ, ચાર ચોર્યાસી હજાર એટલે કે ૩૩૬૦૦૦ આત્મરક્ષક દેવે, તથા અનેક સૌધર્મ ४८५पासी वैमानि । मन हेवी। 'आहेवच्चं, पोरेवच्चं, सामित्त, भट्टित्तं, महत्तरगत आणाईसरसेणावच्चं कारेमाणे पालेमाणे' ५२ आधिपत्य, पौरपत्य, स्वामित्व, मतव, महत्त२४५ म. माशेश्व२ सेनापतित्य ४२ता, तभन पोताना शासनमा रामतो. 'महया हयणगीय वाइयतंतीतलतालतुडियधणमुअंगपडुप्पडवाइयरवेणं दिव्वाई भोगभोगाइं मुंजमाणे
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy