SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रनप्तिसूत्रे उच्चः 'सन्नवदामए' सर्ववचरत्नमयः सर्वात्मना रत्नमयः 'अच्छे सण्हे.' अच्छ। लक्ष्ण इत्यादि प्राग्वत् , 'से णं' स गङ्गाद्वीपो नामद्वीपः खलु 'एगाए पउमररयेइयाए' एकया पद्मवरवेदिकया 'एगेण य वणसंडेणं' एकेन वनपण्डेन च 'सव्यो ' सर्वतः सर्वदिक्षु, 'समंता' समन्तात् सर्वविदिक्षु 'संपरिक्खिते' संपरिक्षिप्तः परिवेष्टितोऽस्ति । एतयोः पदमवरवेदिका वनपण्डयोः 'वण्णओ' वर्णकः वर्णनकारकः पदसमूहो 'भाणियो' भणितव्या वक्तव्या, स च क्रमेण चतुर्थपञ्चमाभ्यां सूत्राभ्यां बोध्यः । 'गंगादीवस्स णं दीवस्स उप्पि बहुसमरम णिज्जे भूमिमागे पण्णत्ते' गङ्गाद्वीपस्य खलु द्वीपस्य उपरि बहुसगरमणीयो भूमिभागः प्रज्ञप्तः, 'तस्स णं' तस्य भूमि मागस्य खलु 'बहुमज्झदेसभाए' हमध्यदेशभागे अत्यन्तमध्य देशभागे 'एत्थ णं' अत्र अत्रान्तरे खलु गंगाए देवीए एगे' गङ्गाया देव्या एक 'मह' महर बृहद् ‘भवणे पण्णत्ते' भवनं प्रज्ञप्तम् । तस्य मानाद्याह--'कोसं' इत्यादि कोसं' क्रोश-क्रोश प्रमाणम् 'आयामेणं' आयामेन दैव्येण 'अद्धकोस' अर्द्धकोश-क्रोशार्द्धम् 'विक्खंभेग' विष्क म्भेण विस्तारेण, 'देसूणग' देशोनं किञ्चिन्यूनं 'कोसं' क्रोशम् ‘उ ऊर्ध्वम् ‘उच्चत्तेणं हुआ है सर्वात्मना यह वज्ररत्न का बना हुआ है यह अच्छ और श्लक्ष्ण । (सेणं एगाए पउमवरवेढ्याए एगेण य वण संडेणं सचओ समंता संपरिक्खित्ते यह गंगा द्वीप नामका द्वीप एक पद्मवरवेदिका से और एक वनखण्ड से चारो ओर से घिरा हुआ है (वण्णओ भाणियन्वो) यहां पद्मवरवेदिका और वनषण्ड का वर्णन चतुर्थ पंचम सूत्रों से जान लेना चाहिये (गंगा दीवस्स गं दीवस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते) गंगा द्वीप नामके द्वीप के ऊपर का भूमिभाग बहुसमरमणीय कहा गया है (तस्स णं बहुमज्झदेसभाए एत्थ णं महं गंगाए देवीए एगे भवणे पण्णत्ते कोसं आयामेणं अद्धकोसं विभेगं देसूणगं च कोसं उद्धं उच्चत्तेणं अणेगखंभसयसण्णिविटे जाव बहुमज्झदेसभाए मणिपेढियाए सयणिज्जे) उस वहुसमरमणीय भूमिभाग के ठीक बीच में एक बहुत विशाल गंगा देवी का भवन कहा गया है यह आयाम की अपेक्षा एक બે ગાઉ સુધી ઉપર ઉઠેલે છે. એ સર્વાત્મના વજીરત્ન નિર્મિત છે. એ અચ્છ અને २६ छे. 'से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सचओ समता संपरिक्खिते' એ ગંગાદ્વીપ નામક દ્વીપ એક પદ્મવર વેદિકાથી અને એક વનખંડથી મેર આવૃત્ત छ. 'वण्णो भाणियव्यो' से पहभ१२ वेहि मन वन विनु वर्णन यतु यम सूत्रोमांथी anel . 'गंगादीवस्स ण दीवस्व उप्पि बहुसमरमणिब्जे भूमिभागे पण्णत्ते' गादी५ नाम ४दीपनी ५२ने। भूमिमा मासभरणीय ४पामा मावे छे. 'तस्सण 'बहुसमझदेसभाए एत्यण मह गंगाए देवीए एगे भवणे पण्णत्ते कोसं आयामेण अद्धकोस विक्खंभेगं देसूणगं च कोसं उच्चतेण अणेग खंभसयसण्णिविट्ठ नाव बहुमज्झदेसभाए मणिपेढियाए सयणिज्ज' ते समरणीय भूमिमान ही मध्यमाभा मे मतीय વિશાળ ગંગાદેવીનું ભવન કહેવામાં આવેલ છે. એ લવન આયામની અપેક્ષાએ એક ગાઉ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy