SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५९१ प्रकाशिका टीका - पञ्चमवक्षस्कारः स्. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् अलंबुसा १, मिश्रकेसीर २, पुण्डरीका ३, च वारुणी ४ । हासा ५, सर्वप्रभा ६, चैव श्रीः ७, ह्रीश्चैत्र ८ उत्तरतः ॥ १ ॥ "तब जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाउए-य उत्तरेणं चामरहत्थगयाओं आगायमाणीयो परिगायमाणीओ चिति' कूटव्यवस्था तथैव पूर्ववदेव यावद् वन्दित्वा भगवतः तीर्थंकरस्य तर्थङ्करमाgr उत्तरे - उत्तररुचकागतश्वाज्जिनजनन्योरुत्तरदिग्भागे चामरहस्त'गताः - गृहीतहस्तचामराः सत्यः आगायन्त्यः ईषत्स्वरेण गायन्त्यः, परिगायन्त्यः दीर्घ'स्वरेण गायन्त्यः तिष्ठन्ति, अत्र यावत् पदात् त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतठपरिगृहीतं दशनखं शिरसावर्त्त मस्तके अञ्जलिं कृत्वा वन्दते नमस्यति वन्दित्वा नमस्यित्वा भा ६ चैव सिरी ७ हिरि ८ चेव उत्तरओ || १||' उस कालमें और उस समय में उत्तर दिग्वर्ती रुचक कूटनिवासिनी यावत् आठ दिवकुमारीकाएं अपने अपने - कूटादिकों में भोग भोगने में तल्लीन थी यहां पर सब प्रकरण इस सम्बन्ध में जैसा पहिले कहा है- वैसा वह सब यहां पर कहलेना चाहिये उन उत्तर दिग्वर्ती रुचक कूटवासिनी दिक्कुमारिकाओं के नाम इस प्रकार से है- अलंबुसा, मिश्रकेशी, पुण्डरीका, वारुणी, हासा, सर्वप्रभा, श्री और ह्री 'तहेव जाव वंदित्ता भगart freeeree तित्थयरमाऊए अ उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिति' कूट व्यवस्था पूर्व के जैसी ही समझना चाहिये यावत् वे वन्दना करके भगवान् तीर्थकर और तीर्थ कर माता के पास उचित 'स्थान में उत्तर दिशा में खडी हो गई उनके प्रत्येक के हाथमें उस समय चामर थे वहां खडे होकर उन्होंने पहिले तो धीमे स्वर में और बाद में जोर जोर से जन्मोत्सव के मांगलीक गीत गाये यहां पर भी यावत्पद से 'त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावत मस्तके अंजलिं निवासिनी ८ चैव उत्तरओ' ॥ १ ॥ ते अणे अने ते सभये उत्तर तिरु 1 ચાવત્ આઠ દરિકાએ પોત-પોતાના છૂટાદિકામાં ભાગો ભાગવવામાં તલ્લીન હતી. અહીં શેષ બધું પ્રકરણ જે પ્રમાણે પહેલાં કહેવામાં આવ્યુ' છે તેવુ' જ ખધું સમજી લેવુ 1 જોઇએ. તે ઉત્તરદિગ્ની રુચક કૂટવાસિની કુમારિકાઓના નામે આ પ્રમાણે છે-અલमुसा, भिश्रद्धेशी, थुउरोभ, वाली, हासा सर्वअला, श्री मने ही. 'तहेव जाव वंदित्ता भगवओ ' तित्थयरस तित्थयरमाऊए अ उत्तरेण चामरहत्थगयाओ आगायमाणीओ परि. गायमाणीओ चिट्ठति' छूट व्यवस्था पूर्ववत् ४ समभवी लेध्ये यावत् तेयो वहन रीन ભગવાન તીર્થંકર અને તૌકરના માતા પાસે ઉચિત સ્થાનમાં ઉત્તર દિશા તરફ ઊભી થઈ ગઇ. તેમાંની દરેકે દરેકના હાથમાં તે સમયે ચામા હતા. ત્યાં ઊભી થઈને પ્રથમ *તા તેમણે ધીમા સ્વરે અને ત્યાર બાદ જોર-જોરથી જન્મેાત્સવના માંગલિક ગીતા ગાવા झांगी, भड़ीं पशु यावत् पहथी 'न्निः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy