SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमबक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ५८३ सर्वप्रभा ६, चैव, श्रीः होश्चैत्र उत्तरतः ॥१॥ तथैव यावद् वन्दित्वा भगवतस्तीर्थङ्करस्य तीर्थङ्करमातुश्च उत्तरेण चामरहस्तगता आगायन्त्यः परिगायन्त्यः तिष्ठन्ति । तस्मिन्झाले तस्मिन् समये विदिगुरुचावास्तव्याः चतस्रो दिक्कुमारीमहत्तरिकाः यावद् विहरन्ति, तद्यथा-चित्रा च १, चित्रकनका २, शतेरा ३, सौदामिनी ४ । तथैव यावद न भेतव्यमिति कृत्वा भगवतस्तीर्थरस्थ तीर्थङ्करमातश्च चतसृषु विदिक्षु दीपिकाहस्तगता आगायन्त्यः परिगायन्त्यः तिष्ठन्ति इति । तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्याः चतस्रो दिक्कुमारीमहत्तरिकाः स्वः स्वकैः कूटैः तथैव यावद् विहरन्ति, तद्यथा रूपा १, रूपासिका २, सुरूपा ३, रूपकावती ४ । तथैव यावद् युष्माभि ने भेतव्यमिति कृत्वा भगवतस्तीर्थङ्करस्य चतुरङ्गुलवर्ज नाभिनालं कल्पयन्ति, कल्पयित्वा विदरकंखनन्ति, खनित्वा विदरके नाभिम् निदधति । निधाय रत्लैश्च वज्रेश्च पूरयन्ति पूरयित्वा हरितालकाभिः पीठं बध्नन्ति, पीठं वध्वा त्रिदिशि नीणि कदलीगृहाणि विकुर्वन्ति, ततः खलु तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतु शालकानि विकुर्वन्ति, ततः खलु तेषां चतुशालकानां बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति, तेषां खलु सिंहासनानाम् अयमेतद्रूपो वर्णव्यासः प्रज्ञप्तः सौं वर्णको भणितव्यः । ततः खलु ताः रुचकमध्यवास्तव्याः चतस्रो दिक्कुमार्यो महत्तराः यत्रैव भगवान् तीर्थङ्करः तीर्थङ्कारमाता च तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थङ्करं करतलसंपुटेन गृह्णन्ति तीर्थङ्करमातरं च वाहाभिगृह्णन्ति, गृहीला यत्रैव दाक्षिणात्यं कदलीगृह यत्रैव चतुः शालकं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थकर तीर्थङ्करमातरं च सिहासने निषादयन्ति, निपाद्य शतपाकसहस्रपाकैः तैलैः अभ्यङ्गयन्ति, अभ्यङ्गयिखा सुरभिणा गन्धवर्तकेन उद्वर्त्तयन्ति, उद्वर्त्य भगवन्तं तीर्थङ्करं करतलपुटेन तीर्थङ्करमातरं च वाह्वोर्गृह्णन्ति गृहीत्वा यत्रैव पौरस्त्यं कदलीगृह यत्रैव चतुः शालं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थङ्करं तीर्थङ्करमातरं च सिंहासने निपादयन्ति, निपाध त्रिभिरुदकैर्मजयन्ति, तद्यथा-गन्धोदकेन १, पुष्पोदकेन २, शुद्धोदकेन ३, मज्जयित्वा सर्वालङ्कारविभूपितों कुर्वन्ति, कृत्वा भगवन्तं तीर्थङ्करं करतलपुटेन तीर्थङ्करमातरं च वाहामिः 'गृहन्ति, गृहीत्वा यत्रैवौत्तराई कदलीगृह यत्रैव चतुःशाळकं यत्रैव सिहासनं तत्रैव उपागच्छन्ति उपागत्य भगवन्तं तीर्थङ्करं तीर्थङ्करमातरं च सिंहासने निषादयन्ति, निपाद्य आभियोगान् देवान् शब्दयन्ति, शब्दयित्वा एवमवादी क्षिप्रमेव भो देवानुप्रियाः ! क्षुद्राहिमवतो वर्षधरपर्वतात् गोशीर्षवन्दनकाष्ठानि संहरत ततः खलु ते आभियोगाः देवाः तामिः रुंचकमध्यवास्तव्याभिः चतभिः दिक्कुमारीमहत्तरिकाभिः एचप्लुक्तासन्तः हृष्टतुप्टाः यावद् विनयेन वचनं प्रतीच्छन्ति, प्रतीष्य क्षिप्रमेव क्षुद्रहिमवतो वर्षधरपर्वताव सरसानि गोशीपचन्दनकाष्ठानि संहरन्ति ततः खल्ल ताः मध्यरुचकवास्तव्याः चतस्रो दिक्कुमारीमहत्तरिकाः शरकं कुर्वन्ति, कृत्वा अरणिं घटयन्ति अरणिं घटयित्वा शरकेण अरणि मनन्ति, मथित्वा अग्नि पातयन्ति पातयित्वा अग्नि सन्धुक्षन्ति सन्धुक्ष्य गोशीपचन्दनकाष्ठानि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy