SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५७८ जम्मूछीपप्रतिमा कलितं शोभितं करोति, एवमेव अमुना प्रकारेणैव ता अपि ऊर्बलोशवास्तव्या अष्टौ दिक्कुमारी महत्तरिकाः पुष्पवादलकान् विकुळ विकुर्वणाशक्त्या तान् निर्माय क्षिप्रमेव पतणत. णायन्ति-अत्यन्तं गर्जन्ति, ततश्च इत्थं वाक्ययोजना योजनपरिगण्डलं यावद-योजनपरिमण्डलपर्यन्त दशार्द्धवर्णस्य पञ्चपर्णस्य कुसुमस्य पुष्पस्य जान्त्सेधप्रमाणमात्रम् जान्त्सेधः जान्ववधिकउत्सेधस्य प्रमाणं द्वात्रिंशदंगुललक्षणं तेन सदृशीमात्रा यस्य स तथा भूतस्तम् वर्षे वर्षन्ति कीदृशस्य कुसुमस्य ? जलजस्थलज भास्वर प्रभूतस्य तत्र जलनं पद्मोदि स्थलज विचकिलादि भास्वरं दीप्यमानम् प्रभूतं च अतिप्रचुरं ततः कर्मधारयः सारवरं च तत् प्रभू च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथाभूतम् तस्य, तथा घृन्तस्थायिनः वृन्तेन अधोभागवतिना तिष्ठत्तीत्येवं शीलस्य 'वासित्ता' वर्णित्वा कियत्पर्यन्तोऽयम् ‘एवं' इत्यादि वाक्यसूचिसूत्रसङ्ग्रह इत्याह-'जाव कालागुरुपवर' ति, अत्र यावच्छन्दोऽवधि वाचकः नतु सङ्ग्राहकः "जाव सुरवराभिगमणजोग्गं' ति अत्र या पदात कुन्दरुकतरुक्कडज्झंतधूवमघमघंतगंधुद्धाभिरामं सुगंधदरगंधियं गंधवटिभूयं दिव्यं' इति पर्यन्तं सूत्र करता है इसी तरह इन उप्रलोक वास्तव्य आठ विकुमारिकाओं यावद पुष्प वार्दलिकों की विकुर्वणा करने जैसा पहिले आगेका पाठ कहा गया है वैसा ही इन लोगों ने किया अर्थात् एक योजल परमित क्षेत्र तक दशार्द्ध वर्णवाले पुष्पों की वर्षा की इन पुष्पों की वर्षा में जलज-पम आदि रूप स्थलज-येला-मोधरा आदि रूप दीप्यमान पुष्प प्रचुर मात्रा में थे जब इन पुष्पों की वर्षा हुइ तोइसके वृन्त अधोभाग में ही रहे आगे ऐसा नहीं हुआ कि पुष्पों की पंखुडियां नीचे होगइ हों और वृन्त-इनके उत्ठल-ऊपर की ओर हो गये हों तथा ये पुष्प इतनी अधिक मात्रा में वरसाये गये कि थे २४ अंगुल तक ऊंचे हो गये अर्थात् इतनी विशाल राशि इनकी होगई इस प्रकार से 'वासित्ता जाव कालागुरु पवर जाव सुरवराभिगमणजोग्गंकति' पुरुषों की वर्षा करके उन्होने उस एक योजन પ્રમાણે જ આ દુર્વક વાસ્તવ્ય આઠ દિકુમારિકાઓએ યાત્ પુષ્પવાલિકાઓની વિકુર્વણુ કરીને જેમ પહેલાં આગળને પાઠ કહેવામાં આવે છે, તે પ્રમાણે જ આ લેએ કર્યું, એટલે કે એક જ પરિમિત ક્ષેત્ર સુધી દશાઈ વર્ણવાળા પુષ્પોની વર્ષ કરી. એ પુપની વર્ષોમાં જલજ–પદ્મ આદિ રૂપ સ્થલજ–વેલા, મોગરા રૂપ દીપ્યમાન પુ. પ્રચુર માત્રામાં હતાં. જ્યારે આ જાતના પુષ્પની વર્ષા કરવામાં આવી તે એવી રીતે વધ કરવામાં આ કે તે પુના વૃો અધ ભાગમાં જ રહ્યા. એવું થયું નહિ કે પુષ્પની પાંખડીઓ નીચે થઈ ગઈ છે અને વૃન્ત ઉપરની તરફ થઈ ગયાં હોય તેમજ આ પુ િઆ માત્રામાં વરસાવવામાં આવે કે ૨૪ અંગુલ જેટલે ભૂમિ પર થર જામી गया. यात मुख्य पु.४ प्रभामा १२सापामा आया. ते मा प्रभार 'वासित्ता जाव कालागुरु पयर जाव सुरवगभिगमणजीग करेंति' यानी वर्षा ४री तेभो त भर या पाभित क्षेत्रने यारत् 'कुंदरुक, तुरक्कड़झंतधूवमधमपन्त गंध याभिराम
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy