SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ५७५ जम्बूद्वीपप्रज्ञप्तिस्त्र महत्तरियामओ जे णं तित्थगरस्स जम्मणमहिमं करिस्सामो' एवं तदेव पूर्ववर्णितम् अव्यवहितपूर्वसूत्रवणितं भणितव्यं वक्तव्यम्, कियत्पर्यन्तमित्याह-'जाव अम्हेणं देवाणुप्पिये !' इत्यादि । हे देवानुप्रिये ! हे तीर्थङ्करमातः यावद् वयं खलु अवलोकवास्तव्याः अष्टौ दिक्कुमारीमहत्तरिकाः येन भगवतः तीर्थङ्करस्य जन्ममहिमानम् जन्ममहोत्सवं करिप्यामः विधास्यामः, अत्र यावच्छन्दोऽवधिवाचको न तु सग्राहकः, 'तेणं तुम्भेहिं न भाइयवं तिकटु उत्तरपुरस्थिमं दिसीमागं अवकमंति' तेन युष्माभि ने भेतव्यम् असंभाव्यमानेअस्मिन्नेकान्तस्थाने विसदृशजातीयाः इमाः कथं समुपस्थिता इत्याशङ्काकुलं चेतो न कार्यम् इतिकृत्वा उत्तरपौरस्त्यं दिग्भागम् ईशानकोणम् अपक्रान्ति निर्गच्छन्ति 'अवकमित्ता' अपक्रम्य निर्गत्य ताः अष्टौ दिक्कुमारी महत्तरिकाः 'जाय अब्भवद्दलए विउव्वंति' यावत् अभ्रवादलकान् अभ्रे आकाशे वाः पानीयं तस्य दलकान् मेघान् विकुर्वन्ति विकुर्वणा शक्त्या निर्मान्ति अत्र यावत्पदात् 'वेउब्वियसमुग्धाएणं समोदणंति समोहणित्ता संखिज्जाई जोयणाई दंडं निसरंति, दोच्चं वेउब्बियसमुग्धाएणं समोहणंति, समोहणित्ता' इति ग्राह्यम् वैक्रिय'जाव अम्हेणं देवाणुप्पिए उड्लोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ जेणं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तेणं तुम्भेहिं ण भाइअव्वं' यावत् हे देवानुप्रिये ! हमलोक उर्ध्वलोकवासिनी आठ दिक्कुमारिका महत्तरिकाएं हैं हम भगवान् तीर्थकर के जन्ममहोत्सव को करेगी इसलिये आप "असंभाव्यमान है परजन का आपात जिसमें ऐसे इस एकान्त स्थान में विसदृश जातीय ये किसलिये उपस्थित हुई है" इस प्रकार की आशंका से आकुलित चित्त न हो 'त्ति कटु उत्तरपुरस्थिमं दिसीभागं अवक्कमंति' इस प्रकार कह कर वे ईशान कोण में चली गई । 'अवश्कमित्ता जाव अभवद्दलए विउच्चंति' वहां जाकर के उन्हों ने यावत् आकाश में अपनी विक्रिया शक्ति के द्वारा मेघों की विकुर्वणा की-यहां यावत्पद् से "वेउब्धियसमुग्धाएणं संमोहणंति, समोहपाभ छ, ते प्रभारी र सघणु ४थन समान मे. 'जाव अम्हेणं देवाणुप्पिए उडूढलोगवत्थव्वाओ अटु दिसाकुमारीमहत्तरियाओ जे णं भगवओ तित्थगरस्स जम्मणमहिमं फरिरसामो तेणं तुमहिं ण भाइअव्वं' यावत् वानु प्रिये ममे सोही Baralsafसनी 18 દિકુમારિકા મહત્તરિકાઓ છીએ. અમે ભગવાન તીર્થકરને જન્મ મહોત્સવ ઉજવીશું. એથી આપશ્રી “અસંભવ્યમાન છે, પરજનને આપાત જેમાં એવાં એકાન્ત થાનમાં વિસદશ જાતીય આ બધી શા માટે આવી છે? આ જાતની આશંકાથી આકલિતચિત્ત થશે नहि. 'त्ति कटु उत्तरपुरस्थिमं दिसीमागं अवक्कमति' मा प्रमाणे ही तो शान य त२६ गती २81. 'अवक्कमित्ता जाव अभवदलए विउच्च ति' त्यो न तभणे यावत् આકાશમાં પિતાની વિક્રિયા શક્તિ વડે એની વિકૃર્વણુ કરી. અહીં યાવત્ પદથી વેaवियस मुग्धाएणं समोहणति समोहणित्ता, संखिजाई जोयणाई दण्ड निसिरति, दोच्चं वेउव्वियसमु..
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy