SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सु. १ जिनजन्माभिषेकवर्णनम् ओहिणा आभोएंति' भगवन्तं तीर्थंकरम् अवधिना अवधिज्ञानेन आभोगयन्ति जानन्तीत्यर्थः 'आभोएत्ता' आभोग्य ज्ञात्वा अण्णमण्णं सद्दाविंति ' अन्योऽन्यं परस्परम् शब्दयन्ति एकद्वित्रिचतस्रः पञ्च षट् सप्ताष्टौ दिक्कुमार्यः प्रति एवम् एता अपि ताः प्रति परस्पर मादयन्ति इत्यर्थः ' सदावित्ता' शब्दयित्वा आहूय 'एवं वयासी' एवं वक्ष्यमाणप्रकारेण ताः दिक्कुमार्यः अवदिषुः उक्तवत्यः 'उप्पण्णे खलु भो ! जंबुदीवे दावे भगवं तित्थयरे तं जीयमेअं तीअपच्चुप्पण्णमणागयाणं अहे लोगवत्थन्त्राणं अट्ठण्हं दिसाकुमारी महत्तरियाणं भगवओ तित्थ - रस्स जम्मणमहिमं करेत्तए' उत्पन्नः खलु भोः ! जम्बूद्वीपे द्वीपे - जम्बूद्वीपनामके द्वीपखण्डे, भगवांस्तीर्थकरः तज्जीतमेतत् - आचार एषः अतीतप्रत्युत्पन्नानागतानामधोलोकवास्तव्यनामष्टानां दिक्कुमारी महतरिकाणां भगवतस्तीर्थकरस्य जन्ममहिमानं जन्ममहोत्सवं कर्तुम् 'तं गच्छामो णं अम्हे वि भगवओ जम्मणमहिमं करेमोतिकट्टु एवं वयंति' तत् तस्मात्कारणात् गच्छामः खलु वयमपि भगवतस्तीर्थकरस्य जन्ममहिमानं जन्म महोत्सवं कर उन्होंने अपने अवधिज्ञान को व्यावृत किया 'परंजिता भगवं तित्थयरं ओहिणा आभोएंति' अवधिज्ञान को व्यावृत करके उन्होंने उससे भगवान् तीर्थकर को देखा 'आभोएत्ता अण्णमण्णं सदाविति' देख कर फिर उन्होंने, एक दूसरे को बुलाया और 'सद्दावित्ता एवं वयासी' बुलाकर ऐसी बातचीत की 'उप्पण्णे खलु भो जंबूद्दीवे दीवे भयवं तित्थयरे तं जीअमेयं तीयपच्चुप्पण्णमागयाणं अहे लोगवत्थव्वाणं अहं दिसाकुमारी महत्तरियाणं भगवओ तिस्थगरस्स जम्मणम हिमं करितए' जम्बूद्वीप नामके द्वीप में भगवान् तीर्थंकर उत्पन्न हुए हैं तो अतीत, वर्तमान् एवं अनागत महन्तरिक आठ दिक्कुमारि - काओं का यह आचार है कि वे भगवान तीर्थंकर का जन्ममहोत्सव करें । 'तंग' च्छामो णं अम्हे वि भगवओ जम्मणमहिमं करे मोत्तिकट्टु एवं वयंति' तो चलो हम भी भगवान् तीर्थ कर के जन्म की महिमा करें - ऐसा बातचीत करके उन जंति' ले ने तेमध्ये पोताना अवधिज्ञानने व्यावृत आयु. 'पउ जित्ता भगवं तित्थयरं ओहिणा आभोएंति' अवधिज्ञानने व्यावृत पुरीने तेमागे तेनाथ भगवान तीर्थ' ४२ने लेया. 'अभो- ' एता अण्णमण्णं सद्दाविति' लेने पछी तेभाणे भे-मीलने मोझाव्या भने 'सद्दावित्ता एवं वयासी' मोसावीने या प्रमाणे वातशीत हरी. 'उप्पण्णे खलु भो जंबूद्दीवे दीवे भयवं तित्थयरे तं जीअमेयं तीय पच्चुप्पण्णमणागयाणं अहे लोगवत्थव्वाणं अटूण्हं दिसाकुमारी महत्तरियाणं भगवओ तित्थगरस्स जम्मणमहिमं करित्तए' ४ द्वीप नाम द्वीपमां भगवान् तीर्थ १२ उत्पन्न् थया छे. तो अतीत, वर्तमान तीर्थ ४२ उत्पन्न थया छे. तो अतीत, वर्तमान તેમજ અનાગત મહત્તરિક આડ દિકુમારિકાખેાનેા એ આચાર છે કે તેઓ ભગવાન્ तीर्थ पुरनो नम्भ महोत्सव रे. 'तं गच्छामो णं अम्हे वि भगवओ जम्मणमहिमं करेमोत्ति कट्टु एवं वयंत्ति' तो थायी, आपण सर्वे भारी भजीने लगवान्, तीर्थश्ना ५५१,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy