SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ 'प्रकाशाशि श्रीका-चतुर्थवक्षस्कारः सू. ४४ रम्यकवर्षनिरूपणम् मलवणसमुदस्स' पश्चिमलवणसमुद्रस्य 'पुरथिमेणं' पौरस्त्येन-पूर्वदिशि 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'एरावए णाम' ऐरावतं नाम 'वासे' वर्षे 'पण्णत्ते' प्रज्ञप्तम्, तच्च कीदृशम्-इत्याह-'खाणुबहुले' स्थाणुबहुलं कीलबहुलं 'कंटकबहुले" कण्टकबहुलम् 'एच' एवम् अनेन प्रकारेण 'जा चेव' यैव 'भरहस्स वत्तव्यया' भरतस्य वक्तव्यता 'सेव' सैव वक्तव्यताऽस्यापि वर्षस्य 'सव्वा' सर्वा, नतु शाटयेकदेशे दग्धे सर्वाशाटी दग्धेत्यादौ सर्वशब्दस्यावयवेऽपि व्यवहारस्य दर्शनादेकांशतोऽपि भरतवक्तव्यता गृह्यतेत्यत आह-'निरवसेसा' निरवशेषा-अवशेषांशरहिता वक्तव्यता 'णेयव्वा' नेतव्या-बोधविषयतां प्रापणीया बोध्येत्यर्थः, सा च वक्तव्यता कथम्भूता ? इत्याह-'सओअवणा' ससाधना-पट खण्डैरावतक्षेत्रसाधनारहिता, तथा 'सणिक्खमणा' सनिष्क्रमणा-परिव्रज्याग्रहणकल्याणकवर्णकसहिता, तस्यां सत्यामपि विशेष प्रदर्शयितुमाह-'णवरं' नवरं-केवलम् ‘एरावओ चक्कट्टी' ऐरावतः-ऐरायतनामकः चक्रवर्ती भरते भरतचक्रवर्तिवदत्र भणितव्यः तस्य भरतचक्रवर्तिन इव दिग्विजयप्रयाणादिकं वक्तव्यम् तेनैरावतस्वामिकंबादस्यैरावतमित्येवं नामोच्यते, यद्वाकहते हैं-'गोयमा ! सिहरिस्त उत्तरेणं उन्सरलवणसमुदस्स दक्खिणेणं पुरथिमलवणसमुहस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे एरावए णानं वासे पण्णत्ते' हे गौतम । शिखरी वर्षधर पर्वत की उत्तरदिशा में, तथा उत्तरदिग्वर्ती लवणसमुद्र की दक्षिणदिशा में, पूर्व दिग्वर्ती लवणसमुद्र की पश्चिमदिशा में एवं पश्चिमदिग्वर्ती लवणसमुद्र की पूर्व दिशा में इस जम्बूद्वीप नामके द्वीप में एरावंत नामका क्षेत्र कहा गया है, यह क्षेत्र 'खाणुबहुले एवं जच्चेय भरहस्स वत्तव्बया सच्चेव सव्वा निरसेसा णेयव्वा' स्थाणुबहुलहै, कंटकबहल है, इस तरह की जो वक्तव्यता पहिले भरत क्षेत्र के वर्णन प्रकरण में कही जा चुकी है वही सब वक्तव्यता पूर्ण रूप से यहां पर भी जाननी चाहिये क्यों कि भरत क्षेत्र का वर्णन एकसा है 'सओअवणा सणिक्खमणा सपरिनिव्याणा णवरं एरावओ चक्कवही एरावओ देवो, से तेजष्टेणं एरावएबासे २' भरत क्षेत्र प्रम र छे. 'गोयमा! सिहरिस्स उत्तरेणं उत्तरलवणसमुदस्स दक्खिणेणं पुरथिमलवणसमुहस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुहस्त, पुरत्यिमेणं एत्यणं जंबुद्दीवे दीवे एरावए णाम वासे पण्णत्ते' है गौतम ! AAN ५५ तनी उत्त२ शाम तथा उत्तर हिवता લવણ સમદ્રની દક્ષિણ દિશામાં, પૂર્વ દિગ્ગત લવણ સમુદ્રની પશ્ચિમ દિશામાં તેમજ પશ્ચિમ હિંવતી લવ સમુદ્રની પૂર્વ દિશામાં આ જંબુદ્વિપ નામક દ્વીપમાં એરવત નામક ક્ષેત્ર मावत छ. मा २ 'खाणुबहुले कंटकबहुले एवं जच्चेव भरहस्वं चत्तव्वया सच्चे सव्वा निरवसेसा णेवैव्वा' स्थार मर्डस छ. '४८४ मई छ. थे प्रमाणे २ १०५ता ५३ ભરત ક્ષેત્રના વર્ણન પ્રકરણમાં કહેવામાં આવેલી છે, તે પ્રમાણે જ બધી વક્તવ્યતા પૂર્ણ રૂપમાં અહીં પણ જાણું લેવી જોઈએ. કેમકે ભરતક્ષેત્ર અને એરવત ક્ષેત્રનું વર્ણન એક
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy