SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सु. ४४ रम्यकवर्षनिरूपणम् ५२७ शेषम् अवशिष्टं विष्कम्भायामादिदम् 'तं चेव' तदेव - महा हिमवद्वर्पधरपर्वत प्रकरणोक्तमेव रुक्मि महाहिमवतो थिस्तुल्यत्वात्, अथ रुक्मिवर्तिनं हृदं तनिस्सृत नदीबाह - 'महापुंडरीए दहे' इत्यादि महापुण्डरीको हृदः महापद्महूद सदृशोऽत्र ततः 'णरकंता गई' नरकान्ता नाम नदी रुक्मिगिरे निर्गता 'दक्खिणेणं' दक्षिणेन - दक्षिणतोरणेन निर्गत्य 'प्रवहन्ती 'णेयच्या ' तव्या बोधविषयं प्रापणीया चोध्येत्यर्थः । तत्र दृष्टान्तत्वेन नंदीमुपन्यस्यति - 'जहा रोहिया' यथा रोहिता नदी महाहिमतो महापद्महृदतो दक्षिणेन निर्गता सती 'पुरत्थिमेणं' पौरस्त्येन पूर्वदिशि 'गच्छइ' गच्छति पूर्वलवणसमुद्रं याति तथा नरकान्ताऽपि रुक्मिणो महापुण्डरीक हृदाद् दक्षिणतोरणेन निःसृता सती पूर्वलवणसमुद्रं गच्छति रोहितां नरकान्तयो दक्षिणतोरणेन स्वस्वहूदा निःसरणं पूर्वसमुद्रगमनं च समानमिति दृष्टान्तदान्तिक भात्रः । इति नरकान्तावर्णनम् " • अथ रुक्मिर्ति महापुण्डरीकहूदान्निर्गतां रूप्यकूलां नदीं वर्णयितुमुपक्रते - 'रुप्पकूला' रूप्यकूला नदी 'उत्तरेणं' उत्तरतोरणेन महापुण्डरीक हृदान्निर्गता पश्चिमलवण समुद्रं प्रविशन्ती 'यव्वा' नेतव्या बोध्या, अत्र दृष्टान्तत्वेन नदीमुपन्यस्यति - 'जहा हरिकंता' यथा येन प्रकारेण हरिकान्ता तन्नाम्नी हरिवर्ष क्षेत्रवाहिनी महानदी 'पच्चस्थिमेणं' पश्चिमेन - पश्चिमजीवा - प्रत्यञ्चाकार प्रदेश दक्षिणदिशा में है और धनुष्पृष्ठ उत्तरदिशा में है । इस कथन के अतिरिक्त और सब कथन - विष्कम्भ एवं आयामादि का वर्णन - जैसा महाहिमवान् पर्वत का कहा गया है वैसा ही है ( महापुंडरीए दहे, णरकंता नदी, : दक्खिणं णेयव्वा इस पर्वतपर 'महा पुंडरीक नामका हूद है इससे नरकान्ता नामकी महानदी दक्षिण तोरण द्वार से निकली है 'जहा रोहिआ पुरस्थिमेणं गच्छ' और यह पूर्वदिग्वर्ती लवण समुद्र में जा कर मिली है इस नरकान्ता नदी की वक्तव्यता रोहिता नदी के समान है अर्थात् महापद्मद से दक्षिणतोरण द्वार से रोहिता नदी निकलकर पूर्व दिग्वर्ती लवण समुद्र में मिली है उसी प्रकार से यह भी महापुण्डरीक ह्रद से दक्षिण तोरण द्वार से निकल कर पूर्वदिग्वर्ती 4 1 દક્ષિણ દિશામાં છે અને ધનુપૃષ્ઠ ઉત્તર દિશામાં છે. આ 'કૅથન સિવાય શેષ મધુ કથનવિષ્ણુભ તેમજ આયામાદિનું વર્ણન—જેવુ' મહામિવાત્ પર્યંત વિશે કરવામાં આવેલું છે तेवु ४ समवु' 'महा पुडरीए दहे णरकंता नदी, दक्खिणेणं णेयव्वा' मा पर्वत पर મહા પુંડરીક નામે- હદ છે. એમાર્થી નરકાન્તા નામે મહાનદી દક્ષિણ તારણ દ્વારથી નીકળી छे. 'जहा रोहिआ पुरत्थिमेणं गच्छइ' भने या पूर्वद्विग्वती संवायु समुद्रमां ने भणे छे. આ નરકાન્તા નદીની વક્તવ્યતા રાહિતા નદીની જેમ છે. એટલે કે મહાપદ્મėદથી દક્ષિણ તારણ દ્વારથી રેાહિતા નદી નીકળીને પૂ``દિગ્વી` લવણુ સમુદ્રમાં મળે છે. તે પ્રમાણે જ આ પણ મહા પુંડરીક હદી—દક્ષિણ તેારણુ દ્વારથી નીકળીને પૂવ દુગ્ધતી લત્રણ समुद्रभां अनिष्ट थाय छे, 'रुपकूला उत्तरेण यन्त्रा जहा हरिकंता पच्चत्थिमेणं गच्छ ' 3
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy