SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ५२१ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४४ रम्यकवर्षनिरूपणम् हिरण्यं प्रकाशयति हरण्यवतश्चात्र देवः परिवसति स एतेनार्थेनेति। क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे शिखरीनाम वर्षधरपर्वतः प्रज्ञता ?, गौतम ! हैरण्यक्तस्य उत्तरेण ऐरावतस्य दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन, एवं यथैव क्षुद्रहिमवान् तथैव शिखर्यपि नवरं जीवा दक्षिणेन धनुरुत्तरेण अवशिष्टं तदेव पुण्डरीको हृदः सुवर्णकूला महानदी दक्षिणेन नेतव्या यथा रोहितांशा पौरस्त्येन गच्छति, एवं यथैव गङ्गा सिन्धू तथैव रस्ता रकवत्यौ नेतव्ये, पौररत्येन रला पश्चिमेन रक्तावती अवशिष्टं तदेव, 'अवशेष भणितव्यमिति'। शिखरिणि खलु भदन्त ! पंधरपर्वते कति फूटानि प्रज्ञप्तानि', गौतम ! एकादश कूटानि प्रज्ञप्तानि ? तद्यथा-सिद्धायतन कूटं ? शिखरिकूटं २ हैरण्यवत कूटं ३ सुवर्णकूलाकूटं ४ खुरादेवीकूटं ५ रक्ताकूट ६ लक्ष्मीकूटं ७ रक्तावतीकूटम् ८ इलादेवीकूटम् ९ ऐरावतकूटं १० तिगिच्छिकूटम् ११, एवं सर्वाण्यपि कूटानि पञ्चशतिकानि राजधान्य उत्तरेण । अथ केनार्थेन भदन्त ! एवम्युच्यते शिखरि वर्षधरपर्वतः २१, गौतम ! शिखरिणि वर्षधरपर्वते बहूनि कूटानि शिखरिसंस्थानसंस्थितानि सर्वरत्नमयानि शिखरी चात्र देवो यावत् परिवसति, स तेनार्थेन। क्व खल भदन्त ! जम्बूद्वीपे द्वीपे ऐरावतं नाम वर्ष प्रज्ञप्तस् ?, गौतम ! शिखरिण उत्तरेण उत्तरलवणसमुद्रस्य दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन पाश्चात्यलवणसमुद्रस्य पौरस्त्येन, अत्र खलु जम्बूद्वीपे द्वीपे ऐरावतं नाम वर्षे प्रज्ञप्तम् , स्थाणुबहुलं कण्टकबहुलम् एवं यैव भरतस्य वक्तव्यता सैव सर्वा निरवशेषा नेतव्या ससाधना सनिष्क्रमणा सपरिनिर्वाणा नवरमैरावतश्चक्रवर्ती ऐरावतो देवः, स तेनार्थेन ऐरावतं वर्षम् २ ॥९० ३४॥ ____टीका-"कहिणं भंते ! जंबुद्दीवेर” इत्यादि-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे 'रम्मएणाम' रम्यकं नाम 'वासे' वर्ष 'पण्णत्ते ?' प्रज्ञप्तम्, इति प्रश्नस्य भगवानुत्तरमाह-'गोयमा !' गौतष ! 'णीलवंतस्स' नीलवतः पर्वतस्य 'उत्तरेणं उत्तरेण उत्तरदिशि 'रुप्पिस्स' रुक्मिणः रम्यकक्षेत्रवक्तव्यता'कहिणं भंते! जंबुद्दीवे दीवे रम्मए णामं वासे पण्णत्ते' इत्यादि । टीकार्थ-गौतमने इस सूत्र द्वारा प्रभु से ऐसा पूछा है- 'कहि णं भंते ! जंवूहीवे २ रस्मए णामं वासे पण्णत्ते' हे भदन्त ! इस जम्बूद्वीप नाम के द्वीप में रम्यक नामका क्षेत्र कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं, 'गोयमा ! णीलवंतस्स उत्तरेणं रुपिस्स दखिणेणं पुरस्थिमलवणसमुदस्स રમ્યક ક્ષેત્ર વક્તવ્યતા 'कहि णं भंते ! जंणुद्दीवे दीवे रम्मए णाम वासे पण्णत्ते ? इत्यादि साथ-गौतमे प्रभुन मा सूत्र 43 प्रश्न ये छ है-'कहिणं भवे ! जंबूदीवे २ रम्मए णाम वासे पण्णत्ते के महत! द्वीप नाम दीपमा २भ्य४ नामे क्षेत्र या स्थणे भावयु छे. मेन पाममा प्रभु ४९ छे-'गोयमा । णीलवंतस्स उत्तरेणं रुपिस्स दक्खिणेणं ज० ६६
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy