SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ प्रकाकाशि टीका - चतुर्थवक्षस्कारः सू. ४३ नीलवन्नामकवर्षधर पर्वत निरूपणम् ६१५ ताऽपि हि कूटानामिव वोध्या, एप 'रायहाणीउ' राजधान्यः - त्रक्ष्यमाणनीलवन्नामक देवस्य नित्रमतयः 'उत्तरेणं' उत्तरेण मेरुत उत्तरस्यां दिशि बोध्याः, अथास्य नीलवदिति नामकारणं पृच्छति - 'से के गट्टेणं मंते !' अथ केन अर्थेन - कारणेन भदन्छ ! ' एवं बुच्चइ' एवमुच्चते नीलवदित्याकारकं नाम व्यवह्नियते एतदेव स्पष्टयति 'णीलवंते वा सहरपव्वए २' नीलवान् वर्षधर पर्वतो नीलवान् वर्ष घरपर्वतः इति प्रश्नस्योत्तरं भगवानाह - 'गोयमा " गौतम ! अयं नीलवान् पर्वतः 'णीले' नीलः नीलवर्णः 'गोलोभासे' नीहावभास अवभास नमवमासः, नीलोऽवभासः प्रकाशो यस्य स नीलावभासः, यद्वा- नीलमवभासयतीति नीलावभासः नीलप्रकाशः, स्वा सम्न्नमन्यदपि वस्तु नीलवर्णमयं करोति तेन नीलवर्णयोगाद् नीलवानित्युच्यते, अथास्याधिपमाह - 'णीलवंते य इत्थ देवे' नीलवांश्चात्र देवः परिवसतीत्यग्रिमेण सम्बन्धः, स च कीदृश: ? इत्याह- 'मद्दिद्धीए जाव परिवसई' महर्द्धिको यावत् परिवसति अत्र यावत्पदेन - " महाद्युतिकः, इनके सम्बन्ध की वक्तव्यता भी हिमवत्कूट के जैसी ही जाननी चाहिये नीलवान् नामक देवकी एवं कूटों के अधिपतियों की राजधानियां मेरु की उत्तर दिशा में जाननी चाहिये | 'से केणणं भंते ! एवं वच्चइ णीलवंते वासहरपव्वए ? हे भदन्त ! ऐसा आपने इस पर्वत का नाम "नीलवान् पर्वत" क्यों कहा है ? उत्तर में प्रभु कहते हैं - गोयमा ! णीले नीलोभासे णीलवंते अ इत्थ देवे महिद्धीए जाव परिवसइ सव्ववेरुलियामए णीलवंते जाव णिच्चेति' हे गौतम ! जो चतुर्थ नीलवान् गिरि है वह नीलवर्ण वाला है और इसीसे इसका प्रकाश नीला होता है यह अपने पास में रही हुई अन्य वस्तुओं को भी नीलवर्णमय करदेता है अतः नीलवर्ण योग से इसे 'नीलवान' ऐसा कहा गया है । इस पर्वन का अधिपति नीलवान् देव है, वह यहां पर रहता है यह महर्द्धिक देव है यावत् एक पल्योपम की इसकी आयु है यहां यावत्पद से 'महाद्युतिकः, महाबलः, महारायहाणी उ उत्तरेणं' थे मधा ठूटो डिभवत् इटनी नेम ५०० योजन नेटला छे. मेथी એમના વિશેની વક્તવ્યતા પણ હિમવત્સૂટ જેવી જ સમજવી જોઇએ. નીલવાન્ નામક દેવીની અને ફૂટાના અધિપતિએની રાજધાનીએ મેરુની ઉત્તર દિશામાં આવેલી છે. સે केणणं भंते! एवं वच्चइ णीलवंते वासहरपव्वए २' हे लत! आपश्री मे मा पर्वतनु नाभ 'नीतवान् पर्वत' मेनुं शा भरणुथी धुं छे ? भेना वाणमां अलु ४ छे- 'गोयमा ! णीले पीलोभासे णीलांते अ इत्थ देवे महिद्धीए जाव परिवसइ सव्ववेरुलियामए णीलवन्ते जाव णिच्चेति' हे गौतम! यो ? थोथा नीसवान् पर्वत छे, ते नीसवाणु वाणी छे भने એથી જ એના પ્રકાશ નીલવર્ણના હાય છે. એ પેાતાની નજીક પડેલી ખીજી વસ્તુઓને પણ નીલવ મય કરી નાખે છે. એથી નીલવના ચેગથી આને • નીલવાન્” નામથી સ'મેધવામાં આવેલે છે. આ પર્યંતના અધિપતિ નીલવાન્ દેવ છે. તે અહી' રહે છે. આ મહુદ્ધિ કે દેવ છે. ચાવત્ એક ચેપમ જેટલું એનું આયુષ્ય છે. અહીં ચાવત પદથી
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy