SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवक्षस्कारः सू० ३९ पण्डक वनवर्णनम् LE स्वाद, अत्र चापीनामानि लेखप्रमादात्सूत्रे ऽदृष्टान्यपि ग्रन्थान्तरात्सङ्गृह्मोपन्यस्यन्ते तथाहिपुण्ड्रा १ पुण्ड्रप्रभा २ सुरक्ता ३ रक्तावती ४ एता ऐशानप्रासादे, तथा क्षीररसा १ इक्षुरसा २ अमृतरसा ३ वारुणी ४ एता आग्नेयप्रासादे, तथा शङ्खोत्तरा १ शङ्खा २ शङ्खावर्त्ता ३ बलाहका ४ एता नैर्ऋत प्रासादे, पुष्पोत्तरा १ पुष्पवती २ सुषुप्पा ३ पुष्पमालिनी ४ एता वायव्यप्रासादे, इमा पोडश वाच्या ईशानादि कोणक्रमेण बोध्याः ॥सू० ३९॥ अथैतत्पण्डकवनवर्तिनीश्चतस्रोऽभिषेकशिला वर्णयितुमुपक्रमते - 'पंडकवणे णं भंते ' इत्यादि । मूलम् - पंडगवणेणं भंते ! वणे कइ अभिसेयसिलाओ पण्णत्ताओ ?, गोयमा । चत्तारि अभिसेयसिलाओ पण्णत्ताओ, तं जहा - पंडुसिला १ पंडुकंबलसिला२ रत्तसिलाइ रत्तकंवल सिलेति४ । कहि णं भंते! पंडग वणे पंडुसिला णामं सिला पण्णत्ता ?, गोयमा ! मंदरचूलियाए पुरस्थि - -मेणं पंडगवणपुर स्थिपे ते, एत्थ णं पंडगवणे पंडुसिला णामं सिला पण्णत्ता उत्तरदाहिणायया पाईणपडीणवित्थिणा अद्धचंद संठाणसंठिया . पंजोयणसयाई आयामेणं अद्धाइजाइं जोयणसयाई विक्खंभेणं चतारि नहीं किये गये हैं- फिर भी हम ग्रन्थान्तर से उन्हें देखकर यहां प्रकट करते हैं यहां की पुष्करिणियों के वापिकाओं के नाम इस प्रकार से हैं- पुण्ड्रा १ पुण्ड्र प्रभा २, सुरक्ता ३, रक्तवती ४, ये चार वापिकाएं ईशान विदिग्वर्ती प्रासाद में हैं, क्षीररसा, इक्षुरसा, अमृतरसा और वारुणी ये आग्नेप्रासाद में हैं, शङ्खोत्तरा, शङ्खा, शङ्खावर्त्ता और बलाहका ये चार वापिकाएं नैर्ऋत प्रासाद में है एवं पुष्पोत्तरा, पुष्पवती, सुपुष्पा, पुष्पमालिनी ये चार बापिकाएं वायव्य विदिग्वर्ती प्रासाद में हैं। इस प्रकार के नामवाली ये १६ वापिकाएं ईशानादिकोणक्रम से कही गई है | || ३९ ॥ નામે પ્રકટ કરવામાં આવેલાં નથી છતાં એ અમે યુત્થાન્તરથી જોઈ ને અહીં પ્રકટ કરીએ છીએ. અહીની પુષ્કરિણીઓ તેમજ બાપિકાના નામેા આ પ્રમાણે છે—પુડ્રા ૧, પુ^પણા ૨, સુરક્તા ૩, રક્તવતી ૪, એ ચાર વાપિકાએ ઇશાન વિદ્વિગ્નતી પ્રાસાદમાં આવેલી છે. ક્ષીરસા ૧, ઇસા-૨, અમૃતરસા ૩ અને વાણી એ ચાર વાર્ષિકા આગ્નેય પ્રાસાદોમાં આવેલી છે. શ’ખાત્તરા, શખા, શખાવત્તાં અને અલાહકા એ ચાર વાપિકાએ નૈૠત્ય પ્રાસાદમાં આવેલી છે. તેમજ પુષ્પાત્તરા, પુષ્પવતી, પુખ્ખા અને પુષ્પમાલિની એ ચાર વાર્ષિકાએ વાયવ્ય વિદ્વિષ્વતી પ્રાસાદમાં આવેલી છે. આ પ્રમાણે એ ૧૬ વાપિકા · ईथानाहि आलु उभथी हेवामां आवेली छे, ॥ 3 ॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy