SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपतिसूत्रे ७० जाव आसयंति' कृष्णः कृष्णावभासो यावदासते - कृष्णः कृष्णावभास इत्यारभ्य आसत इति पर्यन्तो वोध्यः, अयं सर्वः पाठः पञ्चमपष्टसूत्रतो चोव्यः अस्यार्थोऽपि तत एव ज्ञेयः । ' एवं ' एवम् उक्ताभिलापानुसारेण 'कूडवज्जा' कूटवर्जा - कूटवर्जिता 'सा चेव' सैव प्रागुक्तैव 'णंदणचणवत्तच्वया' नन्दनवनवक्तव्यता 'भाणियव्या' भाणितव्या वक्तव्या, सा च नन्दन- वनवक्तव्यता किम्पर्यन्ता ? इत्याह- 'तं चेव' इत्यादि तदेव मेरुपर्वतात् पञ्चाशद्योजनरूपं क्षेत्रम् 'ओगाहिऊण' अवगाह्य - प्रविश्य 'जाव पासायवडेंसगा सक्कीसाणंति' यावत् प्रासादावतंसकाः शक्रेशानयोरिति शक्रेन्द्रस्येशानेन्द्रस्य च प्रासादावतंसकवर्णनपर्यन्तेत्यर्थः इयं वक्तव्यता नन्दनवनवर्णनप्रकरणेऽनन्तरसूत्रे गता एतत्सौमनसवनवर्तिन्यो वाप्यः, ईशानादि - कोणक्रमेणेमाः - सुमनाः १ सौमनसा २ सौमनांसा 'सौमनस्या' ३ मनोरमा ४ इत्यैशान्याम्, उत्तरकुरुः १ देवकुरुः २ वारिषेणा ३ सरस्वती ४ इत्याग्नेय्यास्, विशाला १ माघभद्रा २. अभयसेना ३ रोहिणी ४ इति नैर्ऋत्याम् भद्रोत्तरा १ भद्रा २ सुभद्रा ३ भद्रा 'द्र' वती ४ वायव्याम् ||० ३८|| • यह सौमनस वन एक पद्मवर वेदिका और एक वनबंड से चारों ओर से घिरा हुआ है यहां पर इन दोनों का वर्णक पद समूह 'किन्ही किन्होभासे जाबआसयंति' इस पाठ तक कहलेना चाहिये यह पद समूह पंचम एवं छठें सूत्रमें प्रकट किया गया है। इस कूटों की वक्तव्यता को छोडकर बाकी की और सब वक्तव्यता जैसी नन्दन वन के प्रकरण में कही गई है वैसी ही यहां पर. कहलेनी चाहिये यह नन्दन वन वक्तव्यता 'मेरु से ५० योजन के आगे के क्षेत्र को छोडकर आगत इस स्थान में शकेन्द्र और ऐशानेन्द्र के प्रासादावतंसक है' यहां तक के पाठ तक ही यहां कहलेना चाहिये । इस सौमनसवन में ये ईशानादि कोण क्रम से १ सुमना, २ सौमनसा, ३. सौमनसा, एवं ४ मनोरमा ये ईशान दिशा में चार बावडिया हैं, उत्तर कुरु १, देवकुरु २, वारिषेणा ३, और सरस्वती. ४, ये चार वापिकाएं आग्नेय भावृत छे. अहीं से मन्नेनो वायु यह समूह 'किण्होकि हो भासे जव आसयति' मा - ૫૭ સુધી કહી લેવા Àઈએ. આ પદ સમૃહ પંચમ અને ષષ્ઠ સૂત્રમાં સ્પષ્ટ કરવામાં આવેલ છે. એ કૂટાની વક્તવ્યતાને ખાદ કરીને શેષ બધી વક્તવ્યતા જે પ્રમાણે નદનવનના પ્રકરણનાં સ્પષ્ટ કરવામાં આવેલી છે તે પ્રમાણે જ અહીં પણ કહી લેવી જોઇએ. આ 'नन्दनवनवक्तव्यता' भेरुपी ५० योजन भेटला मागणना क्षेत्रने छोडीने यावेसा स्थानभां શક્રેન્દ્ર અને ઐશાનેન્દ્રને પ્રાસ દાવત ́સ છે. અહી સુધીના પ૪ સુધી કહી લેવી જોઇએ. એ સૌમનસ વનમાં ઇશાનાદિ કાણુકમથી ૧ સુમના, ૨ સૌમનસા, ૩ સૌમનાંસા तेभनं ४ भनारभा से शिनहिशाभां ४ व पियो छे. उत्तरकुरु - १, देव२ -२, वारिषेशा ૩, અને સરસ્વતી ૪ એ ૪ વાર્ષિકાએ આગ્નેય દિશામાં આવેલી છે. વિશાલા ૧,. માઘ 3 f
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy