SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४६२ जम्बूद्वीपप्रतिरो दिशि, इति द्वितीयकूटवर्णनम् २ 'दक्खिणिल्लस्स' दाक्षिणात्यस्य-दक्षिणदिमवस्य 'भवणस्स' भवनस्य 'पुरत्यिमेण' पौरस्त्येन-पूर्वदिशि 'दाहिणपुरस्थिमिल्लस्स' दक्षिणपौरस्त्यस्यआग्नेयकोणवर्तिनः 'पासायक्डेंसगल्ल' प्रासादावतंसहस्प 'पञ्चत्थिमेणं' पश्चिमेन पश्चिमदिष 'णिसहे कूडे' निपधं नाम कूटं प्रज्ञप्तम् 'अस्याधिष्ठात्री 'सुमेहा देवी' सुमेधा नाम देवी प्रज्ञप्ता 'रायहाणी' राजधानी 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि प्रज्ञप्ता इति तृतीयकूटवर्णनम् ३ अथ चतुर्थकूटवर्णनम्-'दक्खिणिल्लस्स' दाक्षिणात्यस्य 'भवणस्स' भवनस्य 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'दक्षिणपच्चत्थिमिल्लस्स' दक्षिणपश्चिमस्य-नैर्ऋत्यकोणवर्तिनः 'पासायवडेंसगस्स' प्रासादावतंसकस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि 'हेमवएकूडे' हैमवतं नाम कूट प्रज्ञप्तम्, अस्याधिष्ठात्री 'हेममालिणी देवी' हेममालिनी नाम देवी प्रजप्ता, अस्य हैमवत्कूटस्य रायहाणी' राजधानी 'दक्षिणेणं' दक्षिणेन-दक्षिणदिशि प्रज्ञप्ता इति चतुर्थकूटदिग्वर्ती भवन की दक्षिणदिशा में तथा आग्नेयकोणवर्ती प्रासादावतंसक की उत्तरदिशा में वर्तमान मन्दर नामके कूट पर मेघवती नामकी राजधानी है यह राजधानी कूट की पूर्व दिशा में है । ___ (दक्खिणिल्लस्स भवणस्स पुरथिमेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पच्चस्थिमेगं णिसहे कूटे सुमेहा देवी, रायहाणी दक्षिणेणं ३) दक्षिणदिग्वर्ती भवन की पूर्वदिशा में तथा आग्नेयकोणवनि प्रासादावतंसक की पश्चिम• दिशा में निषध नामका कूट है इसकी अधिष्ठात्री सुमेधा नामकी देवी है इसकी राजधानी इस कूट की दक्षिणदिशा में कही गई है । (दक्खिणिल्लस्स भवणस्स पच्चस्थिमेणं हेमवए कूडे हेममालिनी देवी रायहाणी दक्षिणेणं ४) दक्षिणदिग्वर्ती भवन की पश्चिमदिशा में तथा नैऋत्यकोणवर्ती प्रासादावतंसक की पूर्वदिशा में हैमवत नामका कूट है इसकी अधिष्ठात्री हेममालिनी नामकी देवी જોઈએ. જેમકે પૂર્વ દિશ્વત ભવનની દક્ષિણ દિશામાં તેમ? અને કેણવતી પ્ર સારાવતસકની ઉત્તર દિશામાં વર્તમાન મંદિર નામક કૂટ ઉપર મેઘવતી નામક રાજધાની છે. આ રાજધાની કુટની પૂર્વ દિશામાં આવેલી છે. ૨ ___'क्खिणिल्लस्स भवणस्स पुरथिमेगं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पच्चस्थिमेणं णिसहे फूडे सुमेहादेवी, रायहाणी दक्खिणणं ३' दक्षिY हित लवननी पूर्व દિશામાં તેમજ આગ્નેય કૈણવતી પ્રાસાદાવતંસકની પશ્ચિમ દિશામાં નિષધ નામક ફૂટ આવેલ છે. એની અધિષ્ઠાત્રી સુમેધા નામક દેવી છે. એની રાજધાની કૂટની क्षिष्य मावती छे. 'दक्खिणिल्लस्स भवणरस पच्चत्यिमेण दक्षिणपच्चस्थिमिल्लस्स पासायवडे सगस्स पुरस्थिमेणं हेमवए कूडे हेममालिनी देवी रायहाणी दक्षिणेणं ४' क्षष्य દિવતી ભવનની પશ્ચિમ દિશામાં તેમજ મિત્ર કેણુવત્ પ્રાસાદાવર્તસકની પૂર્વ દિશામાં હમવત નામક ફૂટ આવેલ છે. એ ફટની અધિષ્ઠાત્રી હેમમાલિની નામક દેવી છે અને એની
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy