SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थ वक्षस्कारः सूं. ३७ नन्दनवनस्वरूपवर्णनम् છેલછે. " सहरुलाई व य उप्पण्णे जोयणसए छच्चेगारसभाए जोयणस्स बाहिं गिरिविभो एनदीसं जोयणलहस्साइ चत्तारि य अउणासीए जोयणसर किंचिविसाहिए वाहिं गिरिपरिरएणं अट्ट जोयणसहरुलाई णव य चउप्परणे जोपणसए छच्चेगारसभाए जोयणस्स अंतो गिरिविक्यो अट्ठावीस जोगणसहस्साइं तिपिन य सोलसुत्तरे जोयणसए अटू य इकारसभाए जोयणस्स अंतो गिरिपरिरए से णं एगाए पड narasure एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते वण्णओ जात्र देव आलयंति, मंदररूप णं पव्दयस्स पुरत्थिमेणं एत्थ णं महं एगे सिद्धायपणे पण्णत्ते, एवं चउद्दिसिं चत्तारि सिद्धाययणा विदिसासु पुक्खरिणीओ तं चैव पमाणं सिद्धाययणाणं पुक्खरिणीणं च पासायद डिंसगा तहचैत्र सक्केसाणाणं तेणं चेव पमाणेणं, णंदणवणं भंते । कद कूडा पण्णत्ता ? गोयना ! णव कूडा पण्णत्ता, तं जहा-दणदणकूडे मंदरकूडे २ णिसहकूडे ३ हिमत्रयकूडे ४ रययकूडे ५ रुयगकूडे६ सागरचित्तकूडे७ वइरकूडेट बलकूडे ९ । कहि णं भंते! दणवणे णंदणवणकूडे णामं कूडे पण्णत्ते'. गोयमा | मंदरस्स पव्वयस्स : पुरात्थिनिल्ल सिद्वाययणस्स उत्तरेणं उत्तरपुर स्थिमिल्लस्स पासानवडेंसयस्स दक्खिणेणं, एत्थ णं णंदणवणे णंदणवणे णामं कूडे पण्णत्ते पंच सइया कूडा पुव्ववण्णिया भाणियव्वा, देवी मेहंकरा रायहाणी विदिसान ति१, एवाहिं चेत्र पुव्त्राभिलावेणं णेयव्वा, इमे कूडा इमाहिं दिसाहिं पुरथिमिल्लस्स भरणस्स दाहिणेणं दाहिणपुरत्थिमि. ल्लस्स पासायवडेंसगस्स उत्तरेणं मंदरे कूडे मेहवई रायहाणी पुव्वेणं‍ दक्खिणिल्लस्स भवणस्स पुरत्थिमेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पञ्चस्थिमेणं णिसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं३दक्खिणिल्लस्स भवणस्स पञ्चत्थिमेणं दक्षिणरचरिथमिल्लस्स पासायवडेंसगस्स पुरस्थिमेणं हेमत्रए कूडे हेममालिणी देवी रायहाणी दक्खि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy