SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मैरुपर्वतस्य वर्णनम् इति साह्यम् 'देवा' इत्युपलक्षणं, तेन 'देवीभो य' इत्यस्य ग्रहणम् 'आसते शेरते' इत्युपलक्षणं, तेन 'विट्ठति णि पीयं ते' इत्यादीनां पदानां ग्रहणम्, एतेषां पदानां विवरणं पञ्चमसूत्राब्दोध्यम् , अथात्र सिद्धायतनादि वक्तव्यमाह-'मंदरस्स णं' मन्दरस्य खल्ल 'पव्वयस्स' पर्वतस्य मेरुगिरेः 'पुरथिमेणं' पौरस्त्येन-पूर्वस्यां दिशि 'भदसालवनं' भद्रशालवनं 'पण्णासं' पञ्चाशतं 'जोयणाई' योजनानि 'ओगाहित्ता' अवगाह्य-प्रविश्य - अतिक्रम्येति यावत् 'एत्थ अत्र-अत्रान्तरे 'ण' खलु 'महं एगे' महदेवं 'सिद्धाययणे' सिद्धायतनं 'पण्णत्ते' प्रज्ञप्तम्, तच प्रमाणादिना वर्णयति-'पण्णासं' पञ्चाशतं 'जोयणाई' योजनानि 'आयामेण' आयामेन दैर्येण, 'पणवीसं' पञ्चविंशति 'जोयणाई' योजनानि विक्खंभेणं' विष्कम्भेण-विस्तारेण 'छत्तीसं' पत्रिंशतं 'जोयणाई' योजनानि 'उद्धं' ऊर्ध्वम् 'उच्चत्तेणं उच्चत्वेन 'अणेगखंभसयसणिविट्रे' अनेकस्तम्भशतसभिविष्टम् इत्युपलक्षणं, तेन स्तम्भोद्गतेत्यादि पदानां सङ्ग्रहणम् एवं 'वण्णो ' वर्णकोऽत्र बोध्या, स च पञ्चदशसूत्रात्सार्थों बोध्यः, अथात्र द्वारादि वर्णयितुमाह-'तस्स गं' तस्य-सिद्धायतनस्य खलु 'तिदिशि त्रिदिसि तिसृषु दिक्षु "आसते शेरते" ये क्रियापद भी उपलक्षण रूप है-इन से" चिट्ठति, णिसीयंति" इत्यादि क्रियापदों का ग्रहण किया गया है इन सबका विवरण पंचम सूत्र से समझलेना चाहिये (मंदस णं पव्वयस्स पुरत्थिमेणं भदसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थणं महं एगे सिद्धाययणे पण्णत्ते) मंदर पर्वत की पूर्वदिशा में भद्रशालबन है इस से ५० योजन आगे जाने पर एक बहुत विशाल सिद्धायतन है (पण्णासं जोयणाई आयामेणं, पणवीसं जोयणाई विक्खंभेणं, छत्तीसं जोयणई उद्धं उच्चत्तेणं अणेगखंभसयसंनिविलु वण्णओ) यह सिद्धायतन आयाम की अपेक्षा ५० योजन का है और विष्कम्भ की अपेक्षा २५ योजन का है इसकी ऊंचाई ३६ योजन की है यह सैंकडो स्तम्भों के उपर खडा हुआ है इसका वर्णकपाठ पंद्रह १५ वे सूत्र से जानलेना चाहिए (तस्स णं सिद्धाययः छ. 'देवा' ५६ मही पक्ष ३५ छे. सभा ‘देवीओ य' मा पहाना सह थयो . 'आसते, शेरते' यापही पY BRक्ष ३५ छे. सेनाथी-'चिटुंति, णितीयंति, त्यात ક્રિયાપદનું ગ્રહણ થયું છે. એ સર્વનું વિવરણ પંચમ સૂત્રમાંથી સમજી લેવું જોઈએ. 'मंदरस्स णं पव्वयस्स पुरस्थिमेणं भद्दसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थणं महं एगे सिद्धाययणे पण्णत्ते' म१२ पतनी पूर्ण मा सात न मावयु छ. सनाथी पर यान माण तi S५२ ४ सय विश सिद्धायतन माय छे. (पण्णासं जोय. णाई आयामेणं, पणवीसं जोयणाई विक्खंभेणं छत्तीसं जोयणाई उद्धं उच्चत्तण अणेगखंभसय. संनिविद्रं वण्णओ' मा सिद्धायतन मायामनी अपेक्षा ५० थान र छ. म विनी અપેક્ષાએ એ ૨૫ જન જેટલું છે. એની ઊંચાઈ ૩૬ જન જેટલી છે. આ સહસો સ્તંભ ઉપર ઊંભુ છે. એને વણુંક પાઠ ૧૫ પંદરમાં સૂત્રમાંથી જાણી લેવો જોઈએ.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy