SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू.३५ महाविदेहस्य तृतीयविभागान्ततिविजयदिनि० ४१३ सीयोयाए दाहिणिल्लं उत्तरिल्लं च, सीयोयाए उत्तरिल्ले पासे इमे विजया, तं जहा-वप्पे सुवप्पे महावप्पे चउत्थे वप्पयावई । - वग्गू य सुवग्गू य, गंधिले गंधिलावई ॥१॥ . रायहाणीओ इमाओ, तं जहा-विजया वेजयंती जयंती अपराजिया। चकपुरा खग्गपुरा हवइ अवज्झा अउज्झाय ॥२॥ इमे वक्खारा, तं जहा-चंदपव्वए १ सूरपव्वए २णागपत्रए ३ देवपव्वए ४, इमाओ गईओ सीयोयाए महाणईए दाहिणिल्ले कूले-खीरोया सीयसोया अंतरवाहिणीओ गईओ३, उम्मिमालिणी १ फेणमालिणी २ गंभीरमालिणी ३ उत्तरिल्लविजयाणंतराउत्ति, इत्थ परिवाडीए दो दो कूडा विजयसरिसणामया भाणियव्वा, इमे दो दो कडा अवट्रिया, तं जहासिद्धाययणकूड पव्वयसरिसणामकूडे ॥सू० ३५॥ छाया-एवं पक्ष्मो विजयः अश्वपुरी राजधानी अङ्कावती वक्षस्कारपर्वतः १, सुपक्ष्मो विजयः सिंहपुरी राजधानी क्षीरोदा महानदी २, महापक्ष्मो विजयः महापुरी राजधानी पक्ष्मावती वक्षस्कारपर्वतः ३, पक्ष्मकावती विजयः विजयपुरी राजधानी शीतस्रोता महानदी ४, शङ्खो विजयः अपराजिता राजधानी आशीविशो वक्षस्कारपर्वतः ५, कुमुदो विजयः अरजा राजधानी अन्तर्वाहिणी महानदी ६, नलिनो विजयः अशोका राजधानी मुखावहो वक्षस्कारपर्वतः ७, नलिनावती विजयः वीतशोका राजधानी ८, दाक्षिणात्ये शीतोदामुखवनखण्डे, औत्तराहेऽपि एवमेव भणितव्यम् यथा शीतायाः वो विजयः विजया राजधानी चन्द्रो वक्षस्कारपर्वतः १, सुवप्रो विजयः जयन्ती राजधानी उर्मिमालिनी नदी २, महावप्रो विजयः जयन्ती राजधानी सूरो वक्षस्कारपर्वतः ३, वप्रावती विजयः अपराजिता राजधानी फेनमालिनी नदी ४, वल्गुर्विजयः चक्रपुरी राजधानी नागो वक्षस्कारपर्वतः ५, सुचल्युर्विजयः खड्गपुरी राजधानी गम्भीरमालिनी अन्तरनदी ६, गन्धिलो विजयः अवध्या राजधानी देवो वक्षस्कारपर्वतः ७, गन्धिलावती विजयः अयोध्या राजधानी ८, एवं मन्दरस्य पर्वतस्य पाश्चिमात्यं पार्थ भणितव्यम् तत्र तावद् शीतोदाया नद्या दाक्षिणात्ये खलु कूले इमे विजयाः, तद्यथा-पक्ष्मः सुपक्ष्मो महापक्ष्मः, चतुर्थः पक्ष्मकावती । शङ्खः कुगुदो नलिना, अष्टमो नलिनावती ॥१॥ इमा राजधान्यः, तद्यथा-अश्वपुरी सिंहपुरी महापुरी चैव भवति विजय पुरी । अपराजिता च अरजा अशोका तथा वीतशोका च ॥२॥ इमे वक्षस्काराः, तद्यथा-अङ्कः पक्ष्य आशीविषः सुखावहः एवमत्र परिपाटयां द्वौ द्वौ विजयौ कूटसदृशनामको भणितव्यो दिशो विदिशश्च भणितव्याः, शीतोदामुखवनं च भणितव्यं शीतोदाया
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy