SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३४ विद्युत्मभवक्षस्कारपर्वतवर्णनम् ४०५ विज्जुप्पभेणं वक्खारपव्वए विज्जुमिव सव्वओ समंता ओभासेइ उज्जोवेइ पभालइ विज्जुएभे य इत्थ देवे पलिओवमद्विइए जाव परिवसइ, से एएणट्रेणं गोयमा! एवं बुच्चइ-विज्जुप्पभे२, अदुत्तरं च णं जाव णिच्चे ॥सू० ३४॥ ' छाया-क खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे विद्युत्प्रभो नाम वक्षस्कारपर्वतः प्रज्ञप्तः ?, गौतम ! निषधस्य वर्षधरपर्वतस्य उत्तरेण मन्दरस्य पर्वतस्य दक्षिणपश्चिमेन देवकुरुणां पश्चिमेन पद्मस्य विजयस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे विद्युत्प्रभो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः एवं यथा माल्यवान् नवरं सर्वतपनीयमयः अच्छो यावद् देवा आसते ।। __विद्युत्प्रभे खलु भदन्त ! वक्षस्कारपर्वते कतिकूटानि प्रज्ञप्तानि ?, गौतम ! नव कूटानि प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूट विधुत्प्रभकूट देवकुरुकूटं कनककूटं स्वस्तिककूटं शीतोदाकूटं शतज्वलकूट हरिकूटम् । सिद्धं च विद्युम्नाम देवकुरु पद्मकनक-स्वस्तिकानि । शीतोदा च शतज्ज्वल हरिकूटं चैव बोद्धव्यम् ॥१॥ एतानि हरिकूटवर्जानि पञ्चशतिकानि नेतव्यानि, एतेषां कूटानां पृच्छा दिग्विदिशो नेतव्याः यथा माल्यवतो हरिस्सहकूटं तथैव हरिकूट राजधानी यथैव दक्षिणेन चमरचञ्चा राजधानी तथा नेतव्या, कनक-स्वस्तिककूटयोः वारिषेणा-वलाहिके द्वे देवते, अवशिष्टेषु कूटेषु कूटसदृशनामका देवाः राजधान्यो दक्षिणेन, अथ केनार्थेन भदन्त ! एवमुच्यते-विद्युत्प्रभो वक्षस्कारपर्वतः २१, गौतम ! विद्युत्प्रभः खलु वक्षस्कारपर्वतो विद्युदिव सर्वतः समन्ताद् अत्रभासते उद्योतयति प्रभासते विद्युत्प्रभवात्र देवः पल्योपमस्थितिको यावत् परिवसति, स एतेनार्थेन गौतम । एवमुच्यते-विद्युत्प्रभः,२, अदुत्तरं च खलु यावनित्यः ॥सू० ३४। . टीका-'कहि णं भंते जंबुद्दीवे'-इत्यादि-सुगमम्, किन्तु माल्यवानिवायमुक्तस्तत्र माल्यवतो विशेष दर्शयितुमाह-'णवरं नवरं केवलं 'तवणिज्जमए' तपनीयमयः-तपनीयं रक्त . विद्युत्प्रभवक्षस्कार पर्वत की वक्तव्यताकहिणं भंते ! जवुद्दीवे दीवे महाविदेहे वासे विज्जुप्पभे' इत्यादि। टीकार्थ- (कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे) हे भदन्त ! इस जम्वद्वीप नाम के द्वीप में वर्तमान महाविदेह क्षेत्र में विद्युतप्रभ नाम का वक्षस्कार पर्वत कहां पर कहा गया है ? उत्तर में प्रसु कहते हैं-(गोयमा! णिसह T વિધ...ભ વક્ષસ્કાર પર્વતની વક્તવ્યતા 'कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे विजुप्पों' इत्यादि टीआय:-'कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे' HEN I मादी नाम: -
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy