SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६६ अभ्बूद्वीपप्राप्तिसूत्रे कूटस्योत्तरस्यां चतुर्थं देवकुरुकूटम् ४, तस्य दक्षिणस्यां पञ्चमं विमलकूटं ५ तस्य च दक्षिणस्यां पष्ठं काञ्चनकूटम् ६, तस्य दक्षिणस्यां निपधस्योत्तरस्यां सप्तमं वासिष्टकूटम् ७, एतानि च सर्वात्मना रत्नमयानि बोध्यानि, हिमवन्कूटप्रमाणानि, तत्प्रासादादिकमपि तद्वदेव वोध्यम्, तत्र यो विशेषस्तं दर्शयति- 'विमलकंच कुठेसु णवरं देवयाओ' विमलकाश्चनकूटयोः नवरंदेवते - देव्यौ ते च 'सुवच्छा वच्छमित्ताय' सुवत्सा वत्समित्रा चेति द्वे क्रमेण देव्यौ वोध्ये 'अवसिट्टेसु कूठेसु' अवशिष्टेषु पश्चसु कूटेषु 'सरिसणामगा देवा' सदृशनामकाः कूटसदृश - नामकाः देवाः अधिपतयो बोध्याः तेपां 'रायहाणीओ' राजधान्यः 'दक्खिणेण' दक्षिणेनदक्षिणस्यां दिशि मेरोरिति शेषः इति । इदानीं देवकुरुं निरूपयितुमुपक्रमते - 'कहि णं भंते !' इत्यादि - क खल्ल भदन्त ! 'महापंचम विमलकूट की उत्तर दिशामें चतुर्थ देवकुरु नामका कूट कहा गया है देवकुरु कूटकी दक्षिण दिशा में पांचवा विमलकूट कहा गया है विमलकूट की दक्षिणदिशा में छट्ठा काञ्चनकूट कहा गया है काञ्चनकूट की दक्षिणदिशा में और निषेध पर्वत की उत्तरदिशा में सातवां वसिष्ठकूट कहा गया है ये सब कूट सर्वात्मना रत्नमय हैं । परिमाण में ये सब हिमवत् के कूटों के तुल्य हैं यहां पर प्रासादादिक सब उसी प्रकार से हैं । (विमल कंचणकूडेसु णवरं देवयाओ वच्छमित्ताय, अवसिद्वेस कडेसु सरिणामया देवा रायहाणीओ क्विति) विमलकूट पर और कांचनकूट पर केवल सुबत्सा और वत्समित्रा ये दो देवियां रहती हैं और बाकी के कूटों पर-पांच कूटों पर - कूट सदृश नामबाले देव रहेते हैं इनकी राजधानियां मेरुकी दक्षिणदिशा में हैं । देवकरू का निरूपण (कहि णं भंते ! महाविदेहे वासे देवकुरूणामं कुरा पण्णत्ता) हे भदन्त ! દિશાના અંતરાલમાં અને 'પાંચમ વમળફૂટની' ઉત્તરદિશામાં ચતુર્થાં દેવકુરુ નામક ફૂટ આવેલ છે. દેવકુરુ ફૂટની દક્ષિણુ દિશામાં પચમ વિમળ કૂટ શ્રાવેલ છે. વિમળ ફૂટની દક્ષિણ દિશામાં પૃષ્ઠ કાંચન ફ્રૂટ આવેલ છે કાંચન ફૂટની દક્ષિણ દિશામાં અને નિષધ પ તની ઉત્તર દિશામાં સપ્તમ વશિષ્ઠ ફૂટ આવેલ છે. એ બધા ફૂટ સર્વાંત્મના રત્નમય છે. પરિમાણુમાં એ બધા ડિમવનના ફુટે તુલ્ય છે. અહીં પ્રાસાદ્યાર્દિક બધું તે પ્રમાણે જ છે. 'विमलकं चणकूडेमु सरिसणामचा देवनाओ वच्छमित्ताय, अवसिट्ठेसु कूडेसु, सरिसणायया देवा रायहाण!ओ दक्खिणेणंति' विसंण छूट उपर सने हाथन छूट उपर इस्त सुत्रत्सा भने વત્સમિત્રા એ બે દેવીઓ રહે છે અને શેષ ફૂટ ઉપર એટલે કે પાંચ ફૂટ ઉપર ફૂટ સંદેશ નામવાળા દેવા રહે છે. એમની રાજધાનીએ મેરુ'ની દક્ષિણ દિશામાં છે. દેવકુરુનુ... નિરૂપણ 'कहि णं भंते! महा विदेहे वासे देवकुरु णामं कुरा पण्णत्ता' हे लढत ! भडाविहेडभां
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy