SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३० सौमनसगजदन्तपर्वतवर्णनम् ...... गोयमा ! सोमणसेणं वक्वारपव्वए बहवे देवा य देवीओ.य सोमा सुमणा सोमणसे य इत्थ देवे महिद्धीए जाव परिवसइ से एएणणं गोयमा ! जाव णिच्चे । सोमणसे वक्खारपठवए कइकूडा पण्णता ?, गोयमा ! सत्तकूडा पण्णत्ता, तं जहा-सिद्धे१, सोमणसे२, बिअ बोद्धव्वे मंगलावई कूडे३, देवकूडे ४ विमल५ कंचण६ वसिटकूडे७ य बोद्धव्वे॥१॥ एवं सव्वे पंचसइया कूडा, एएसिं पुच्छा दिसिविदिसाए भाणियन्या जहा गंधमायणस्स, विमलकंचणकूडेसु णवरं देवयाओ सुवच्छा वच्छमित्ताय अवसिट्रेसु कूडेसु सरिसणामगा देवा रायहागीओ दक्खिणेणंति। . कहि णं भंते ! महाविदेहे वासे देवकुरा णामं कुरा पण्णता ?, गोयमा ! मंदरस्स फव्वयस्स दाहिणणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुप्पहस्त वक्खारपव्ययस्ल पुरस्थिमेणं सोमणसवक्खारपन्न यस्स पञ्चस्थिमेणं एत्थ णं महाविदेहे वासे देवकुरा णाम कुरा पण्णता पाईणपडीणायया उदीणदाहिणविस्थिष्णा इकारस जोयणसहस्साई अट्ट य बायाले जोयणसए दुण्णि य एगूणवीसइभाए जोयणस्स विक्खंभेणं जहा उत्तरकुराए वत्तव्वया जाव अणुसज्जमाणा पम्हगंधा मियगन्धा अममा सहा तेतली सणिचारीति ६ । सू० ३०॥ - छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे सौमनसो नाम वक्षस्कारपर्वतः प्रज्ञप्तः ?, गौतम ! निषधस्य वर्षधरपर्वतस्य उत्तरेण मन्दरस्य पर्वतस्य दक्षिण पौरस्त्येन मङ्गलावती विजयस्य पश्चिमेन देवकुरुणां पौरस्त्येन अत्र खल जम्बूद्वीपे द्वीपे महाविदेहे वर्षे सोमनसो नाम वक्षस्कारपर्वतः प्रज्ञप्तः उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः यथा माल्यवान् वक्षस्कारपर्वतः तथा, नवरं सर्वरत्नमयः अच्छो यावत् प्रतिरूपः, निषधवर्षधरपर्वतान्तेन चखारि योजनशतानि ऊर्ध्वमुच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन शेष तथैव सर्व नवरम् अर्थः सः गौतम ! सौमनसे खलु वक्षस्कारपर्वते वहवो देवाश्च देव्यश्च सौम्याः सुमनसः सौमनसश्चात्र देवो महद्धिको यावत् प्रतिवसति स एतेनार्थेन गौतम ! यावन्नित्यः । सोमनसे वक्षस्कारपर्वते कति कूटानि प्रज्ञप्तानि ?, गौतम ! सप्त कूटानि प्रज्ञप्तानि, तद्यथासिद्धं १ सौमनसमपि च २ वोद्धव्यं मङ्गलावती कूटम् ३ । देवकुरु ४ विमल ५ कञ्चन ६ जासिष्ठकूटं ७ च वोद्धव्यम् ॥१॥ एवं सर्वाणि पश्चशतिकानि कूटानि, एतेपां पृच्छा दिग्वि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy