SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ટ जम्बूद्वीपप्रज्ञप्तिस छाया -क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महादिदेहे वर्षे शोताया महानद्याः दाक्षिणात्यं शीताखवनं नाम वनं प्रज्ञतम् ? एवं यथैव औत्तराहं शीता मुखवनं तथैव दक्षिणमपि भणितव्यम्, नवरं निपधस्य वर्प र पर्वतस्य उत्तरेण शीवाया महानद्या दक्षिणेन पौरस्त्यलवण समुद्रस्य पश्चिमेन वत्सस्य विजयस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे शीताया महा'नद्या दाक्षिणात्यं शीता मुखवनं नाम वनं प्रज्ञतम् उत्तरदक्षिणायतं तथैव सर्व नवरं निपववर्ष घरपर्वतान्तेन एकमेक्रोनविंशतिसागं योजनस्य विष्कम्भेण कृष्णं कृष्णावसासं यावत् महागन्धघाणि मुञ्चन्तो यावद् आसते उभयोः पार्थयोः द्वाभ्यां पद्मवर वेदिकाभ्यां चनवर्णक इति । ar खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे वत्सो नाम विजयः प्रज्ञप्तः ?, गौतम ! निपधस्य वर्पधरपर्वतस्य उत्तरेण शीताया महानद्या दक्षिणेन दक्षिणात्यरय शीतामुखवनस्य पश्चिमेन त्रिकूटस्य वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे - वत्सो नाम विजयः प्रज्ञप्तः, प्रमाणं सुसीमा राजधानीं १, त्रिकूटो वक्षस्कारपर्वतः मुवत्सो विजयः कुण्डला राजधानी २, तप्त जला नदी महावत्सो विजयः अपराजिता राजधानी ३, वैश्रवणकूटो वक्षस्कारपर्वतो वत्सावती विजयः प्रभङ्करा राजधानी ४, मत्तजला नदी रम्यो विजयः अङ्कावती राजधानी ५, अञ्जनो वक्षस्कारपर्वतो रम्यको विजयः पक्ष्मावती राजधानी ६, उन्मत्तजला महानदी रमणीयो विजयः शुभा राजधानी ७, मातञ्जनो वक्षस्कार पर्वतो मङ्गलावती विजयः रत्नसञ्चया राजधानी ८, एवं यथैव शीताया महानद्या पार्श्व तथैव दाक्षिणात्यं भणितव्यम्, दाक्षिणात्यशी तासुखवनादि, इमानि वक्षस्कारकूटा ! तथा त्रिकूट : १ वैश्रवणकूटः २ अञ्जनः ३ मातञ्जनः ४ 'नदी तु तप्तजला १ मत्तजला २ उन्मत्तजला ३' विजयाः तद्यथा-वत्सः सुवत्सो महावत्स चतुर्थी वत्सकावती । रम्यो erreचैव रमणीयो मङ्गलावती ॥१॥ राजधान्यः, तद्यथा - सुसीमाकुण्डला चैव अपराजिता भरा अङ्काaat yearedी शुभ रत्नसञ्चया ||२|| वत्सस्य विजयस्य निपधो दक्षिणेन शीता उत्तरेण दाक्षिणात्य सीतामुखवनं पौरस्त्येन त्रिकूटः पश्चिमेन सुसीमा राजधानी प्रमाणं 'तदेवेति, वत्सानन्तरं त्रिकूटः, ततः सुवत्सो विजयः, एतेन क्रमेण सजला नदी महावत्सो विजयः वैश्रवणकूटो वक्षस्कारपर्वतो वरसावतो विजयो मत्तजला नदी रम्यो विजयः अञ्जनो वक्षस्कारपर्वतः रम्यको विजय उन्मत्तजला नदी रमणीयो विजयो मातञ्जनो वक्षस्कारपर्वतः मङ्गलावती विजय: ।। सू० २९ ॥ S द्वितीय विदेह की प्ररूपणा 'कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वाले' - इत्यादि टीकार्थ - इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है - ( कहि णं દ્વિતીય વિક્રેડ વિભાગની પ્રરૂપણા 'कहिणं भंते ! जंबुद्दीचे दीवे महा विदेहे वासे' इत्यादि टीडार्थ-स्मा सूत्र वडे गौतमस्वाभीओ अभुनेोवी रीते अन ये छे है 'काहणं भवे 1
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy