SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ___— जम्बूद्वीपप्रचप्तिसूत्र दीवे' जम्बूद्वीपे द्वीपे 'महाविदेहे वासे' महाविदेहे वर्षे 'गाहावइकुंडं णामं कुण्डं' ग्राहावती. कुण्डं नाम कुण्डं 'पण्णत्ते' प्रज्ञप्तम्, तत् कीदृशम् ? इत्यपेक्षायामाह-'जहेब रोहियंसाकुंढे तहेव' ययेवा रोहितांगा कुण्डं तथैव-अयमात्र:-रोरितांशाकुण्डं यथा-'सवीसं जोयणसयं आयामविक्खंभेणं तिणि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं दस जोयणाई उव्येहेणं' इत्यादि वर्णकेन वर्णितं तथैवेदमपि वर्णनीयमिति किम्पर्यन्तम् इत्यपेक्षायामाह-'जाव गाहावइ दीवे भवणे' यावद् ग्राहावती द्वीपं भवनम् ग्राहावत्या द्वीपं भवनं चाभिव्याप्य वर्णनीयम् अस्योपलक्षणतया तन्नामार्थ सूत्रमपीह वोध्यम् तथाहि-'से केणटेणं भंते एवं बुच्चइ-गाहावई दीवे गाहावई दीवे ?, गोयमा ! गाहावई दीवे णं बहुइं उप्पलाई जाव सहस्तपत्ताई गाहावइ दीपसमप्पभाई समवण्णाई' इत्यादि एतच्छाया-अथ केनार्थेन भदन्त ! एवजुच्यते-ग्राहावती द्वीपो ग्राहावती द्वीप:१, गौतम ! ग्राहावती द्वीपे खलु वहनि उत्पलानि यावत् सहस्रपत्राणि ग्राहावती द्वीपसमप्रभाणि समवर्णानि' इत्यादि, एतद्वन्याख्या सुममा, गाहावइकुंडे णाम कुंडे पण्णत्ते' हे गौतम ! सुकच्छ विजयकी पूर्व दिशामें महा कच्छ विजयकी पश्चिम दिशामें नीलवन्त वर्षधर पर्वत की दक्षिण दिशामें वर्तमान नितम्ब के ऊपर-ठीक मध्यभाग के ऊपर-जम्बूदीप नामके द्वीपमें वर्तमान महाविदेह क्षेत्रने ग्राहावती कुड नामका कुण्ड कहा गया है 'जहेव रोहिअंसा कूडे तहेव जाच गाहावइदी भवणे' रोहितांशा कुण्ड की तरह इसका आयाम और विष्कम्भ १२० योजन का है परिक्षेप इसका अछकम ३८० योजन का है १० योजन का उद्वेध है इत्यादि रूप से सब वर्णन इसका करलेना चाहिये ग्राहावती नामका इसमें दीप है और उसमें इसी नामका भवन है। इस द्वीपका ऐसा नाम किस कारण से हुआ है ? तो इस सम्बन्ध में ऐप्ता कह लेना चाहिये कि ग्राहावती द्वीप में अनेक उत्पल यावत् सहनपत्र पाहावती डोपकी जैसी प्रभावाले होते हैं । अतः इसका नाम ग्राहावती द्वीप हुआ है तथा और भी जो कथन दीवे दीवे महाविदेहे वासे गाहावइकु डे णाम कुडे पण ते' 3 जोनम ! सु४२७ विना पूर्ण દિશામાં મહાકછ વિજયની પશ્ચિમ દિશામાં નીલવન્ત વર્ષધર પર્વતની દક્ષિણ દિશામાં વર્તમાન નિતંબની ઉપર ઠીક મધ્યાગની ઉપર જમ્બુદ્વીપ નામક દ્વીપમાં વર્તમાન મહાविड क्षेत्रमा पाडवी 3 नाम ॐ माल . 'जहेव रोहिअंसाकुडे तहेव जाव गाहावइ दीवे भवणे' शखितांनी म मेना गायाम मन Com १२० यान જેટલું છે. એને પરિક્ષેપ કંઈક અલ્પ ૩૮૦ એજન જેટલો છે. ૧૦ એજન જેટલે એને ઉદ્દેધ છે. ઈત્યાદિ રૂપમાં બધું વર્ણન કરી લેવું જોઈએ. ચાત ગ્રાહાવતી નામે એમાં એક કપ છે અને તેમાં એજ નામવાળું ભવન છે. એ દ્વીપનું નામ ગ્રાહાવતી કેવી રીતે સુપ્રસિદ્ધ થયું? તે એ સંબંધમાં આટલું જાણી લેવું જોઈએ કે ગ્રાહાવતી દ્વીપમાં અનેક ઉત્પલ યાવત્ સહમ્રપત્ર ગ્રાહાતી હીપના જેવા પ્રભાવાળાં હોય છે. એથી એનું
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy