SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २८ द्वितीयसुकच्छविजयनिरूपणम् ___ ३५१ देवे परिवसइ, एएणटेणं । ____कहि णं भंते ! महाविदेहे वासे सीयाए महाणईए उत्तरिल्ले सोयामुहवणे णामं वणे पण्णत्ते ?, गोयमा! भीलवंतस्स दक्खिणेणं सीयाए उत्तरेणं पुरथिमलवणसमुदस्स पञ्चस्थिमेणं पुक्खलावइ चक्कवहिविजयस्स पुरथिमेगं, सीयामुहवणे णाम वणे पण्णत्ते, उत्तरदाहिणायए पाईणपडीणवित्थिपणे सोलसजोयणसहस्साइं पंच य बाणउए जोयणसए दोणि य एगूणवीसइभाए जोयणस्स आयामेणं सीयाए महाणईए अंतेणं दो जोयणसहस्साइं नव य बावीसे जोयणसए विक्खंभेणं तयणंतरं च णं मायाए २ परिहायमाणे २ णीलवंतवासहरपवयंतेणं एगं एगूणवीसइभागं जोयणस्स विक्खंभेणंति, से गं एगाए पउमवरवेइयाए एगेण य वणसंडेणं संपरिक्खित्तं वण्णओ सीयामुहवणस्स जाव देवा आसयंति, एवं उत्तरिल्लं पासं समत्तं । विजया भणिया रायहाणीओ इमाओ-खेमा खेमपुरार चेव, रिट्टा३ रिट्रपुरा४ तहा । खग्गी ५ मंजसा ६ अवि य ७ पुंडरीगिणो ८॥१॥ सोलसविजाहरसेढीओ तावइयाओ अभियोगसेढीओ सव्वाओ इमाओ ईसाणस्स, सव्वेसु विजएसु कच्छवत्तश्या जाव अटो रायाणो सरिसणामगा विजएसु लोलसण्हं वक्खारपत्रयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि २ बारसण्हं गईणं गाहावइ वत्तव्वया जाव उभओ पासिं दोहिं पउमवरवेइयाहिं वणसंडेहिय वण्णओ ॥सू०२८॥ ___ छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे .सुकच्छो नाम विजयः प्रज्ञप्तः?, गौतम ! सीताया महानद्याः उत्तरेणं नीलवतो वर्षधरपर्वतस्य दक्षिणेन ग्राहावत्या महानद्याः पश्चिमेन चित्रकूटस्य वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे सुकच्छो नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः यथैव कच्छो विजयः तथैव सुकच्छो विजयः, नवरं क्षेमपुरा राजधानी सुकच्छो राजा समुत्पश्यते तथैव सर्वम् । क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुण्डं प्रज्ञप्तम् ?, गौतम ! मुकच्छविजयस्य पौरस्त्येन महाकच्छस्य विजयस्य पश्चिमेन नीलवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्वे अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुण्डं नाम कुण्डं प्रज्ञप्तम् यथैव रोहितां
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy