SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३४४ जम्बूद्वीपप्रज्ञप्तिसूत्रे इति, तथा 'णीलवंतवासहरपव्ययंतेणं' नीलबद्वर्पधरपर्वतान्ते खलु-नीलबन्चालकस्य वर्षधरपर्वतस्य अन्ते निकटे अन्तशब्दस्यात्र समीपपरत्वात् तथा चोक्तम् 'अन्तः स्वरूपे निकटे प्रान्ते निश्चय नाशयोः' इति हैमोशे, 'चत्तारि' चत्वारि 'जोयणसयाई योजनशतानि 'उद्धं ऊर्ध्वम् 'उच्चतेणं' उच्चत्वेन 'चत्तारि' चत्वारि 'गाउयसयाई' गगृतशतानि 'उव्वे हेणं' उद्वेधेन भूप्रवेशेन 'तयणंतरं चणं' तदनन्तरं च खल्ल 'मायाए२' मात्रयार-क्रमेण २ 'उस्सेहोव्वेहपरिवुद्धीए' उत्सेधोद्वेधपरिवृद्धया उच्चत्वभूप्रवेशयोः परिवर्धनेन 'परिवद्धमाणे २१ परिबर्द्धमानः २ यत्र यावानुत्सेधः तत्र तच्चतुर्थभाग उद्वेध इति द्वाभ्यां प्रभाराभ्यां पुनः पुनरधिकतरो भवन् 'सीयामाहाणई अंतेणं' सीतामहानद्यन्ते खलु-सीतामहानदीसमीपे 'पंच जोयणसयाई' पञ्च योजनशतानि 'उद्धं' अर्ध्वम् 'उच्चत्तेणं' उच्चत्वेन 'पंचगाउयरायाई पञ्चगव्यूतशतानि-दशशतक्रोशानिति पदद्वयार्थः, 'उव्वेहेण' उद्वेधेन भूमिप्रवेशेन, अत एव 'अस्मसंधसंठाणसंठीए' यश्वस्कन्धसंस्थानसंस्थितः घोटकस्कन्धाकारेण संस्थितः आदी निम्नत्वादन्ते क्रमेण तुङ्गत्वात् स च 'सबरयणामए' सर्वरत्नमयः-सर्वात्मना रत्नमयः 'अच्छे अच्छ:-आकाशस्फटिकवन्निर्मल: 'सण्हे' श्लक्ष्णः इत्यारभ्य 'जाब पडिरूवे' याव. त्प्रतिरूपः-प्रतिरूप इति पर्यन्तस्तद्वर्णकपदसमूहो वोध्यः स च चतुर्यसूत्राद् ग्राह्यः, इन सबका जोड़ ९६००० होता है इन्ही को जम्बूद्वीप के विस्तार में कम किया गया है-'तयणंतरं च णं मायाए २ उस्लेहोब्वेयपरिवुडीए परिवद्धमाणे२ सीयामहाणदी अंतेणं पंचजोधणसयाई उद्धं उच्चत्तेणं पंचगाउयसयाई उव्हेण अस्सखंधसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूवे' फिर यह चित्रकूट वक्षस्कार पर्वत नीलवन्त वर्षधर के पास से क्रमशः उत्सेध और उळेध की परिवृद्धि करता २ सीतामहानदी के पास में इसकी ऊँचाई पांचसौ योजन की हो जाती है और उद्वेध इस का ५०० कोश का हो जाता है इस का आकार जैसा घोड़े का स्कंध होता है वैसा है । यह सर्वात्मना रत्नमय है और आकाश एवं स्फटिक के जैसा वह निर्नल है । श्लक्ष्ण यावत् प्रतिरूप हैं यहां यावत्पदग्राश्य पदों વનેને વિસ્તાર ૫૮૪૪ છે. આ પ્રમાણે એ બધાને સરવાળે ૯૦૦૦ થાય છે. એમને १५ पुदीपना विस्तारमाथी माह ४२पामा मावेस छ. 'तयणतरं च णं मायाए २ उस्ले होव्वेहपरिघुढोए परिवद्धमाणे २ सीया महाणदी अंवेणं पंचजोयणसयाई उद्धं उच्चत्तेण पंचगाउयसयाई उन्हेण अस्सखंधसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडि. रूवे' पछी में चित्रकूट पक्षा२ पति नीसवन्त qष धरनी पाथी भश उत्सेध भने ઉધની પરિવૃદ્ધિ કરેતે-કરતે સીતા મહા નદીની પાસે પાંચસો જન જેટલા ઊંચા થઈ જાય છે, અને આને ઉદ્ધવ ૫૦૦ ગાઉ જેટલું થઈ જાય છે. એને આકાર ઘડા જે છે. એ સર્વાત્મના નમય છે અને આકાશ તેમજ સ્ફટિકની જેમ એ નિર્મળ છે. ક્ષણ યાવત્ પ્રતિરૂપ છે. અહી યાવત્ પદથી જે પદોનું ગ્રહણ થયું છે તે સર્વની
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy