SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवक्षस्कारः सू. २६ विभागमुखेन कच्छविजयनिरूपणम् ३२१ र्थाः, तद्युक्तः प्रत्यवतार:-प्रकटीभावः, 'पण्णत्ते' प्रज्ञप्तः ? इति प्रश्ने भगवानाह-'गोयमा !' गौतम ! अस्य दक्षिणाईकच्छविजयस्य 'बहुसमरमणिज्जे' वहुसमरमणीयः अत्यन्त समोऽत एव रमणीयः मनोहरः 'भूमिभागे' भूमिभागः' 'पण्णत्ते' प्रज्ञप्तः, तस्य वर्णनं सूचयितुमाह'तं जहा' तद्यथा 'जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव' यावत कृत्रिमैश्चैव अकृत्रिमैश्चैव अत्र यावत्पदेन 'आलिंगपुक्खेरइ वा' इत्यारभ्य कृत्रिमैश्चैवाकृत्रिमैश्चैव मणिभिस्तृणैश्चोपशोभित इति पर्यन्तो वर्णको ग्राह्यः, सच पष्ठसूत्रादवगन्तव्यः, ग्रन्थविस्तरभयादत्र नोपन्यस्यते । अधुनाऽत्र वास्तव्यानां मनुष्याणामाकारभावप्रत्यवतारं प्रश्नोत्तराभ्यामाह-'पाहिणकच्छे' इत्यादिदक्षिणार्द्धकच्छे प्रागुक्त स्वरूपे 'ण' खलु 'भंते !' भदन्त ! 'विजए' विजये 'गनुयाणं' मनुजानां मनुष्याणां 'केरिसए' कीदृशकः कीदृशः 'आयारभावपडोयारे' आकारभावप्रत्यवतार:तत्राकारः स्वरूपम् भावाः तदन्तर्गताः संहननादयः पदार्थाः तदुभयस हितः प्रत्यवतारः प्रादुभाव 'पण्णत्ते' कहा है ? इस प्रश्न के उत्तर में श्रीनहावीर प्रभुश्री कहते हैं'गोयमा' हे गौतम ! इस दक्षिणाई कच्छ विजय का 'बहुसमरमणिज्जो' अत्यन्त समहोने से रमणीय 'भूमिभागे' भूमिभाग 'पण्णत्ते' कहा है। उसका वर्णन सूचनार्थ कहते हैं 'तं जहा' जो इस प्रकार है 'जगाव कित्तिमेहि चेव अकित्तिमेहिं . चेव' यावतू कृत्रिम अथवा अकृत्रिम यहां धावत्पदसे 'आलिंग पुक्खरे इवा' अलिंगपुष्कर के कथन से प्रारंभ कर के कृत्रिम अथवा अकृत्रिम मणि एवं तृणों, से उपशोभित इस कथन पर्यन्त का वर्णन करलेना चाहिए वह वर्णन छठे सूत्र से समझलेवें ग्रंथ के विस्तार भय से यहां पुनः प्रदर्शित नहीं किया है। ' अब दक्षिणार्द्ध कच्छ में निवास करनेवाले मनुष्यों के आकारभाव प्रत्यवतार प्रश्नोत्तर द्वारा कहते हैं-'दाहिणद्धकच्छे' इत्यादि पूर्वोक्त दक्षिणा कच्छ में 'णं भंते !' हे भगवन् 'विजए' विजय में 'मणुयाणं मनुष्यों के 'केरिलए' किस भलापीर प्रभुश्री ४ छ 'गोयमा ।। गौतम ! म क्षिा ४२७ वियना 'बहुसमरमणिज्जे' सत्यत समहापाथी रमणीय मेव। 'भूमिभागे' भूमिमा 'पण्णत्ते' स छे. तेनु वन सूचना ३३ मत छे. 'तं जहा' २ मा प्रभारी छ. 'जाव कित्तिमेहि चेव अकित्तिमेहि चेव' यात त्रिम अथवा मत्रिम मयां यावत् ५४थी 'आलिंगपुक्खरेફુવા આલિંગ પુષ્કરના કથનથી આરંભ કરીને કૃત્રિમ અથવા અત્રિ મ િઅને તણાથી શોભાયમાન આ કથન પર્યન્તનું સઘળું વર્ણન કરી લેવું તે વર્ણન છઠ્ઠા સૂત્રમાંથી સમજી લેવું. પુસ્તકના વિસ્તારભયથી અહીંયાં તે પુનઃ બતાવેલ નથી. ' હવે દક્ષિણ કચ્છમાં વસનારા મનુષ્યના આકાર ભાવ અને પ્રત્યવતાર પ્રશ્નોત્તર द्वारा प्रगट ४२ छ.-'दाहिणद्धकच्छे' त्या प्रति क्षिा ४२७मा ‘णं, भंते ! 10 भगवन्, “विजए' विन्यमा 'मणुयाणं' भनुष्याना 'केरिसए' ३२ 'आयारभावपड़ो ज०४१
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy