SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८४ जम्बूढीपप्रज्ञप्तिसूत्र सौमनस्या-सौमनस्योत्पादिका द्रष्ट्र जनमनःप्रसादिनी ६ । नियता-सदाऽवस्थिता शाश्वतत्वात् ७, नित्यमण्डिता-नित्यं सततं मण्डिता-भूपिता तथा-सदा भूपणसमलकृतत्वात् ८११। सुभद्रा-सु-सुष्टु अव्याहत भद्रं-कल्याणं यस्याः सा सुभद्रा-सुन्दरकल्याणवती निरुपद्रवा महर्द्धिकदेवाधिष्ठितत्वात् ९ । च शब्दः समुच्चयार्थकः । विशाला-विस्तारयुक्ता १० आयाम-विष्कभ्माभ्यामुच्चत्वेन चाष्टयोजनप्रमाणत्वात्, चः प्राग्वत्, सुजाता-सु-शोभनंजातं-जननं यस्या सा तथा, स्वच्छमणिकनकरत्नमूलद्रव्यजनितत्वेन जन्मदोपरहितेति भावः ११ । सुमनाः-सु-शोभनं मनो यतः सा तथा १२, अपिचेति समुच्चयार्थे अव्यये । अत्र जीवाभिगमादिपु नामव्यत्यासेन पाठस्य दृष्टत्वेऽपि न कश्चिद्विरोधः, क्रमत्यागेऽपि द्वादशसंख्यापूर्ति सम्भवात् । जम्ब्या -जम्बूसुदर्शनायां खलु अष्टाष्ट मङ्गलकानि-स्वस्तिक १ श्रीवत्स २ नन्दिकावत ३ वर्धमानक ४ भद्रासन ५ कलश ६ मत्स्य ७ दर्पण इत्यष्टौ मङ्गलानि एव मङ्गलकानि-कल्याणकराणि-अत्र मङ्गलजनकेषु मङ्गलत्वमौपचारिकम् उपलक्षणमिदं तन ध्वजच्छत्रादीन्यपि वर्णनीयानीह वोध्यानि, नस को उत्पन्न करने वाला अर्थात् देखने वाले के मनको आनंद देने वाला ६, नियता-सदा अवस्थितरहने से अर्थात् शाश्वत होने से ७, नित्यमंडिता-सतत भूषण से अलंकृत रहने से ८ ॥१॥ सुभद्रा-सुंदर कल्याण करनेवाली-निरूपद्रव होने से महर्द्धिकदेव के अधिष्ठानभूत होने से ९ । विशाला-विस्तारयुक्त होने से १०, अर्थात् आयाम, विष्कंभ एवं उच्चत्व से आठ योजन प्रमाण होने से । सुजाता-स्वच्छमणि कनकरत्न मूल द्रव्य को उत्पन्न करने वाला होने से अर्थात् जन्म दोषरहित होने से ११, सुमना-शोभन मन होने से १२, यहां जीवाभिगमादि में नामका व्यत्यास-फिरफार शला पाठ होने पर भी कोई विरोध नहीं है। क्रम का फिरफार होने पर भी चारह की संख्या पूर्ण होती है। जंधू खुदर्शना में आठ आठ मंगलक कहे हैं-जो इस प्रकार से हैं-स्वस्तिक, श्रीवत्सर, नंदिकावर्त ३, वर्धमानक ४, भद्रासन ६, कलश ६, मत्स्य ७, दर्पण ઉત્પન્ન કરવાવાળા અર્થાત્ જેનારાના મનને આનંદ આપનાર ૬, નિયતા, સદા અવસ્થિત રહેવાથી અર્થાત્ શાશ્વત હોવાથી ૭, નિત્યમંડિતા–સતત આભૂષણથી અલંકૃત રહેવાથી ૮, ૧ છે સુભદ્રા-સુંદર યાણ કરવાવાળી નિરુપદ્રવ હોવાથી મહદ્ધિક દેવના અધિષ્ઠાન ભૂત ૯ વિશાલા–વિસ્તાર યુક્ત હેવાથી આયામ વિષ્ક અને ઉચ્ચત્વથી આઠ યોજના પ્રમાણ હેવાથી. ૧૦, સુજાન-સ્વચછ મણિકનક રત્ન મૂલ દ્રવ્યને ઉત્પન્ન કરનારા હેવાથી અર્થાત્ જન્મ દેષ રહિત હોવાથી ૧૧, સુમના-શોભનમન હોવાથી ૧૨, અહીં જીવાભિ માદિમાં નામના ફેરફાર વાળે પાઠ હોવા છતાં પણ બારની સંખ્યા પૂરી થાય છે. જંબૂસુદનમાં આઠ આઠ મંગલક કહેલા છે. જે આ પ્રમાણે છે –સ્વસ્તિક ૧, 'श्रीवास. २, नीd 3, १ भान ४; सद्रासन, ५, ४१०६, भस्य ७, ८,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy