SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ૨૭૮, जम्बूद्वीपप्रज्ञप्तिसूत्रे 'उप्पलगुम्मा' उत्पलगुल्मा ५ णिलिणा' नलिना ६ 'उप्पला' उत्पला ७ 'उप्पलुज्जला' उपत्पलोज्ज्वला८ ॥१॥ 'भिंगा' भृङ्गाए 'भिंगप्पभा चेव' भृङ्गप्रभा चैव१० 'अंजणा' अञ्जना ११'कज्जलप्पमा' कज्जलप्रभा१२। 'सिरिता' श्रीकान्ता१३ 'सिरिमहिता' श्रीमहिता १४ 'सिरिचंदा' श्रीचन्द्रा १५ 'चेव सिरिनिलया चैत्र श्रीनिलया १६२। इमे गाथे स्पष्टार्थे । पद्मादीनां प्रागुक्तत्वेन पुनरिहोक्तिः पुनरुक्तिोपं सम्भावयति परन्तु स पुनरुक्तिः पद्मवद्धत्वेन तेषां संग्रहणान्निराकरणीया । एताश्च सर्वा अपि पुष्करिण्यः त्रिसोपानचतुर्दारालङ्कृताः पद्मवरवेदिका-वनपण्डमण्डिताश्च बोध्याः । तत्राग्नेयकोणे उत्पलगुल्मा, पूर्वस्यां नलिना, दक्षिणस्यामुत्पलोज्ज्वला, पश्चिमायामुत्पला, उत्तरस्यां तथा, नैर्ऋत्यकोणे भृङ्गा भृङ्गप्रभा अञ्जना कज्जलप्रभा तथा वायव्यकोणे श्रीकान्ता श्रीमहिता श्रीचन्द्रा श्रीनिलया चेति दिग्विपर्यासेन बोध्यम् । प्रभा ४ 'उप्पलगुम्मा' उत्पलगुल्म ५, 'पलिणा' नलिना ६, 'उप्पला' उत्पल ७, 'उप्पलुज्जला' उत्पलोज्ज्वला८, ॥१॥'भिंगा' शृंग९ 'भिंगप्पभाचेव' भृगप्रभा१० 'अंजणा' अंजना ११ 'कजलप्पमा' कज्जलप्रभा १२ 'सिरिकता' श्रीकान्ता १३ 'सिरिमहिता' श्री महिता१४ 'सिरिचंदा' श्रीचन्द्रा १५ 'चेव सिरिनिलया' श्री निलया१६ ॥२॥ पद्मादि का कथन पहले किया गया है अतः यहां पर दुवारा कथन पुनरुक्ति दोष की सम्भावना करते हैं परन्तु वह पुनरुक्ति पद्मवद्धत्व से निरस्त हो जाती है। ये सभी पुष्करिणियाँ तीन सोपानपंक्ति एवं चार द्वारों से सुशोभित एवं पद्मवरवेदिका एवं वनषण्ड, से मंडित हैं। उसमें अग्निकोणमें उत्पल गुल्म, पूर्वमें नलिन, दक्षिण में उत्पलोज्ज्वला, पश्चिम में उत्पला , उत्तर दिशा एवं नैऋत्य कोण में भृगा एवं भृगप्रभा अंजना कजल प्रभा, वायव्य कोण में श्रीकान्ता, श्री महिता, श्रीचन्द्रा श्रीनिलया ये दिशाके विपर्यास से जान लेवें। नसिना ६, 'उप्पला' उत्पदा ७, 'उप्पलुज्जला' Byatre1 ८, ॥ १ ॥ 'भिंगा' भृग, 'भिंगप्पभा चेव' भुगमा १०, 'अंजणा' मा ११, 'कज्जलप्पभा' revel १२, 'सिरिकंता' श्री ४ा १3, 'सिरिमहिता' श्री भाडा १४, 'सिरिचंदा' श्री यी १५, चेव सिरिनिलया' श्री निसय १.. ॥ २ ॥ પદ્માદિનું કથન પહેલા કરવામાં આવી ગયેલ છે. તેથી અહીયાં ફરીથી કથન પુન રૂક્તિ દેશની સંભાવના કરે છે. પરંતુ એ પુનરૂક્તિ પબદ્ધત્વથી દૂર થઈ જાય છે એ તમામ વા ત્રણ પાનપંક્તિ અને ચાર દરવાજાઓથી સુશોભિત અને પદ્મવર વેદિકા અને વનપંડથી યુક્ત છે. તેમાં અગ્નિકોણમાં ઉત્પલ ગુમ, પૂર્વમાં નલિન, દક્ષિણમાં ઉત્પલેવલા, પશ્ચિમમાં ઉત્પલા, ઉત્તર દિશા તથા નિત્રત્ય કેણમાં ભંગ અને ભૃગપ્રભ', અંજના, કાજલપ્રભા, વાયવ્ય કેણમાં, શ્રી કાન્તા, શ્રી મહિના શ્રી ચંદ્રા, શ્રી નિલયા એ બધા દિશાના ફેરફારથી સમજી લેવા.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy