SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७० जम्बूद्वीपप्रज्ञप्तिसूत्रे 'वारसहि' द्वादशभिः-द्वादशसंख्यकाभिः 'पउमवरवेइयाहिं पद्मवरवेदिकाभि:-प्राकारविशेषरूपाभिः 'साओ' सर्वतः सर्वदिक्षु 'समंता' समन्ताद-सर्वविदिक्षु 'संपरिक्खित्ता' सम्परिक्षिप्ता-परिवेष्टिता अस्तीति शेपः, तासां-'पउमवरवेइयाणं वष्णओ' पद्मवरवेदिकानां वर्णकः प्राग्वद वक्तव्यः, स च चतुर्थसूत्राद् ग्राह्यः । इमाश्च पद्मवरवेदिकाः मूलजम्, परिवेष्टय स्थिता वोध्याः, यातु पीठपरिवेष्टिका पदमवरवेदिका सा पूर्वमेव प्रतिपादिता। अथास्याः जम्न्याः प्रथमपरिक्षेपमाह-'जंवू णं अण्णेणं' इत्यादि-'जंवू णं अण्णेणं' अम्वृः खलु धन्येन-स्वातिरिक्तेन 'अट्ठसएणं' अप्टशतेन-अष्टोत्तरशतेन 'जवणं' जम्बुनांजम्वृवृक्षाणां 'तदधुच्चत्ताणं सचओ समंता संपरिक्खित्ता' तदर्बोच्चत्वानां सर्वतः समन्तात् सम्परिक्षिप्ता, तत्र 'तदर्बोच्चत्वानामित्युपलक्षणं, तेन तदर्थोद्वेषायाम वप्पाम्भाणामित्यपि जम्नां विशेषणसमर्पक बोध्यम् । तस्याः-मूल जम्याः अर्धम्-अर्धप्रमाणाः उद्वेधायामविष्कम्भा यासां जम्बूनां तास्तदोवधायामविष्कम्मास्तासां तथा, तथाहि--'ता अप्टाधिकशतमख्या जम्चः प्रत्येकं चत्वारि योजनानि उच्चस्त्वेन क्रोशमेकमवगाहेन एक समंता' सर्वतः चारों ओर से 'संपरिक्खित्ता' परिवेष्टित है । वे 'पउभवरवेझ्या णं वण्णओ' पद्मवरवेदिकाकावर्णन पहले के समान कहलेवें । वह वर्णन चौथे सूत्रानुसार ग्रहण करले। इन पद्मवरवेदिका मूल जंबू को वेष्टित होकर स्थित है ऐसा समझें । जो पीठकोपरिवेष्टित पद्मवरवेदिका कही है वह पहले ही प्रतिपादित की है। ___ अब इस जंबूका प्रथमपरिक्षेप का कथन किया जाता है-'जंबू णं अण्णेण' जंबू दूसरे 'अट्ठसएण' एकसो आठ 'जंबूर्ण' जंबूवृक्षों से कि जो 'तदधुच्च त्तार्ण सव्वओ समंता संपरिक्खित्ता' मूल जंबू से आधि ऊंचाइ वाले चारों ओर से परिवेष्टित करके स्थित हैं ? यहां पर तद्वोच्चत्व यह उपलक्षण है, इससे उससे आधा उमेध आयाम विष्कंभका भी ग्रहण हो जाता है, मृल जंवू से आधा प्रमाणका उध-आयाम विष्कंभवाले वे एकसो आठ जंबू प्रत्येक चार सर्वतः यारे मान्नुथी 'संपरिक्खित्ता' वाटायल छ. a 'पउमवरवेइयाणं वण्णओ' पावर વેદિકાનું વર્ણન પહેલાં કહ્યા પ્રમાણે ગ્રહણ કરી લેવું. આ પવરવેદિકા મૂળ જંબૂને વિટળાઈને રહેલ છે. તેમ સમજવું. પીઠને વીંટળાઈને રહેલ જે પદ્મવરવેદિકા કહી છે, તે પહેલા જ વર્ણવેલ છે. • ३ मा भूना पडिदा परिक्षपर्नु ४थन ४२वामां आवे छे-'जंवूणं अण्णेणं' यू rotion 'अट्ठसएणं' को। भा8 'जंबूर्ण यू वृक्षाथी २ 'तदधुच्चत्ताणं सव्वओ समंता પરિકિવત્તા મૂળ જંબુથી અદ્ધિ ઉંચાઈવાળા ચારે બાજુથી વીંટળાઈને રહેલ છે. અહિંયા 'तदद्धोच्चत्व' मे Sसक्षम छे तेथी तनाथी मर्धा देध-आयाम वि०मन ५ अहए થઈ જાય છે. મૂળમાં જ બૂથી અર્ધા પ્રમાણને ઉધ આયામ વિષ્કલવાળા તે એક સે આઠ જંબૂ દરેક ચાર એજન જેટલા ઉંચા છે. તથા એક ગાઉ એટલે તેને અવગાહ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy