SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवक्षस्कारः सू. २३ सुदर्शनाजम्बूवर्णनम् पुववणियं जमिगापमाणं तं चेव णेयव्वं, जाव उववाओ अभिसेओ य निरवसेसोत्ति ॥सू०२३॥ ___ छाया-क्व खलु उत्तरकुरुषु २ जम्बूपीठं नाम पीठं प्रज्ञप्तम् ?, गौतम ! नीलवतो वर्ष धरपर्वतस्य दक्षिणेन मन्दरस्य उत्तरेण माल्यवतो वक्षरक रपर्वतस्य 'पश्चिमेन सीताया महानद्याः पौरस्त्ये कूले अत्र खलु उत्तरकुरुषु कुरुषु जम्बूपीठं नाम पीठं प्रज्ञप्तम्, पञ्च योजनशतानि आयामविष्कम्भेण, पञ्चदश एकाशीतानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, वहुमध्यदेशभागे द्वादश योजनानि वाहल्येन तदनन्तरं च खलु मात्रया २ प्रदेशपरिहान्या २ सर्वेभ्यः खलु चरमपर्यन्तेषु द्वे द्वे गव्य ते बाहल्येन सर्वजम्बूनदमयम् अच्छम् । तद् एकया पद्मवरवेदिकया एकेन च वनपण्डेन सर्वतः समन्तान् संपरिक्षिप्तम्, द्वयोरपि वर्णको तस्य खलु जम्बपीठस्य चतुर्दिशि एतानि चतारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, वर्णकः यावत् तोरणानि, तस्य खलु जम्बूपीठस्य बहुमध्यदेशभागः, अत्र खलु मणिपीठिका प्रज्ञप्ता, अष्टयोजनानि आयामविष्कम्भेण चत्वारि योजनानि बाहल्पेन, तस्याः खलु मणिपीठिकाया उपरि अत्र खलु जम्बूमुदर्शना प्रज्ञप्ता, अष्टयोजनानि ऊर्ध्वमुच्चत्वेन अर्द्धयोजनमुद्वेधेन, तस्याः खलु स्कन्धः द्वे योजने ऊर्ध्वमुच्चत्वेन अर्द्धयोजनं बाहल्येन, तस्याः, खल शाला षडूयोजनानि ऊर्ध्वमुच्चत्वेन बहुमध्यदेशभागे अष्ट योजनानि आयामविष्कम्भेण, सातिरेकाणि अष्टयोजनानि सर्वाग्रेण, तस्याः खलु अयमेतद्रूपो वर्णावासः प्रज्ञप्त:-वज्रमयमूला रजतमुप्रतिष्ठजविडिमा यावत् अधिकमनोनिवृतिकरी प्रासादीया दर्शनीया । जम्बाई खलु सुदर्शनायाः चतुर्दिशि चतस्रः शालाः प्रज्ञप्ताः, तासां खलु शालानां बहुमध्यदेशभागः, अत्र खलु सिद्धायतनं प्रज्ञप्तम्, क्रोशमायामेन अर्द्धकोशं विष्कम्भेण देशोनक क्रोशमयमुच्चस्वेन अनेकस्तम्मशतसग्निविटे यावद् द्वाराणि पंञ्चशतानि ऊर्ध्वमुच्चत्वेन यावद् वनमाला: मणिपीठिका पश्च धनुःशतानि आयामविष्कम्भेण अर्द्धतृतीयानि धनुः शतानि बाहल्येनः तस्याः खलु मणिपाठिकाया उपरि देवच्छन्दकं पञ्च धनशतानि आयामविष्कम्भेण सातिरेकाणि पश्च धनुःशतानि अवमुच्चत्वेन, जिनप्रतिमावर्णको नेतव्य इति । तत्र खलु या सा पौरस्त्या शाला अत्र खलु भवन प्रज्ञप्तम्, क्रोशमायामेन एवमेव नवरमत्र शयनीयं शेपासु प्रासादवतंसकाः सिंहासनानि च सपरिवाराणीति । जम्बः खल द्वादशभिः पद्मवरवेदिकाभिः सर्वतः समन्तात् सम्परिक्षिप्ता, वेदिकानां वर्णकः, जम्बः खल अन्येन अप्टशतेन जम्बूनां तदर्बोच्चत्वानां सर्वतः समन्तात् संपरिक्षिप्ता, तस्याः खल वर्णक ताः खलु जम्ब्वः पभिः पद्मवरवेदिकाभिः संपरिक्षिप्ताः, जम्ब्वाः खलु सुदर्शनायाः उत्तरपौरस्त्येन उत्तरेण उत्तरपश्चियेन अत्र खलु अनाहतस्य देवस्य चत्तमृणां सामानिकसाहस्रीणां चतस्रो जम्बूसाहस्यः प्रज्ञप्ताः तस्याः खलु पौररत्येन चतसृणामग्रमहिषीणां चतस्रो जम्बो प्रज्ञप्ताः-दक्षिणपौरस्त्ये दक्षिणेन तथा अपरदक्षिणेन च । अष्ट दश द्वादशैव च भवन्ति जम्बूसहस्राणि ।। अनीकाधिपानां पश्चिमेन सप्तैव भवन्ति जम्वः । षोडशसाहस्व्यश्चत दिशि ज०३३
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy