SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ यन्नाम्नायं जम्बूद्वीपः ख्यातस्तां सुदर्शनानाम्नी जम्बू विवक्षुस्तदधिष्ठानमाह मूलम् कहि पं. भंते ! उत्तरकुराए २ जंबूपेढे गास पेढे घण्णने ?, गोयमा! णीलवंतस्त वासहरपव्वयस्स दक्खिणेणं मंदरस्स उत्तरेणं माल वंतस्स वक्खारपव्वयस्ल पञ्चस्थिमेणं सीयाए महाणईए पुरथिमिल्ले कूले एत्थ णं उत्तरकुराए जंवूपेढे णामं पेढे पण्णत्ते, पंच जोयणसयाहं आयामविक्खंभेणं पण्णरस एकासीयाइं जोयणसयाइं किंचिविसेसाहियाई परिक्खेवेणं, बहुमज्झदेसभाए वारस जायणाई वाहल्लेणं, तयणंतरं च णं मायाए २ पएसपरिहाणीए २ सव्वेसु णं चरिमपेरंतेसु दो दो गाउयाई वाहल्लेणं सव्वजंबणयामए अच्छे, से णं एगाए परमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, दुण्हपि वष्णओ, तस्स णं जंबूपेढस्स चउदिसि एए चत्तारि तिसोवाणपडिरूवगा एष्णता, वणओ आव तारणाई, तस्स णं जंवूपेहस्स बहुमझदेसभाए एस्थणं मणिपेढिया पण्णता, अटजायणाई आयामविखंभेणं, चत्तारि जोवणाई बाहल्लेणं, तीसे णं मणिपेढियाए उप्पिं एत्थ णं जवसदसणा पण्णत्ता, अट्ट जोयणाई उद्धं उच्चत्तेणं अद्धजोयणं उव्वेहेणं, तीसेणं खंधो दो जोयणाई उद्धं उच्चत्तेणं अद्धजोयणं वाहल्लेणं, तीसे णं साला छ जोयणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ट जोयणाई आयामविक्खंभेणं साइरेगाई अटु जायणाई सम्बग्गेणं, तीसे णं अयमेयारूवे वष्णावासे पण्णत्ते-वइरासया मूला रययसुपइट्टियविडिमा. जाव अहियमणणिव्वुइकरी पासाईया दरिसणिज्जा. जंबूए णं सुदंसणाए चउदिसिं चत्वारि साला पण्णता, तेसि णं सालाणं बहुमज्झदेसभाए एत्थ णं सिद्धाथयणे पण्णत्ते, कोसं आयामेणं अद्धकोणं विक्खंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसयसण्णिनिटे जाव दारा पंचधणुसयाई उद्धं उच्चत्तेणं जाव वणमालाओ मणिपेढिया पंचधणुसयाई आयामविक्खंभेणं अद्धाइज्जाइं धणुसयाइं वाहल्लेणं, तीसे
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy