SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ર जम्बूद्वीपप्रज्ञप्तिसूत्रे भगसौगन्धिक पुण्डरीकशतपत्र फुल्लकेसरोपचितः फुल्लानि विकसितानि केसरोपचितानि - केसरयुक्तानि बहूनि उत्पलकुमुदसुभग सौगन्धिक पुण्डरीकशतपत्राणि तत्रोत्पलानि कुवलयानि चन्द्रविकाशीनि कमलानि कुमुदानि - कैरवणि, सुभगानि सुन्दराणि कमलानि सौगन्धिकानि कल्हाराणि सुगन्धीनि कमलानि, पुण्डरीकाणि शुक्लकमलानि, शतपत्राणि - शतसंख्यपत्रयुक्तानि कमलानि चैतानि यत्र स तथा, अत्र विशेषणवाचकयोः फुल्ल केसरोपचितपदयोः पर प्रयोगः प्राकृतत्वाद्बोध्यः, पट्पदपरिगुज्यमान कमलः - भ्रमरलिह्यमान कमल, अच्छनिमलस'लिलपूर्णः -अच्छविमलानि अति निर्मलानि यानि सलिलानि जलानि तैः पूर्णः भृतः परिहस्त भ्रमन-मत्स्यकच्छपानेक शकुनमिथुनपरिचरितः परिहस्तं निपुणं यथा स्यात्तथा भ्रमन्तः इतस्ततः पर्यटन्तः मत्स्याः कच्छपाश्च तथा अनेकेषां शकुनानां पक्षिणां यानि मिथुनानि स्त्री पुंसयुगलानि च तैः परिचरितः सेवितः" इति । 'पासाईए जान पडिरूवेत्ति' प्रासादीयो यावत् प्रतिरूपः प्रासादीयो दर्शनीयोऽभिरूपः प्रतिरूपः इत्येषां व्याख्या पूर्वगता । ' से णं एगाए पउमवरवेश्याएं' स पद्मइदः खलु एकया पद्मवरपेदिकया 'एगेण य वणसंडेणं' एकेन च चनपण्डेन 'सच्चओ' सर्वतः सर्वासु दिक्षु 'समता' समन्तात् सर्वविदिक्षु 'संपरिक्खित्ते' संपरिक्षिप्तः - परिवेष्टितः, अत्र 'वेइयावणसंडवण्णओ भाणियव्वोत्ति' वेदिका वनपण्डवर्णको भणितव्यः, तत्र वेदिका वर्णनं चतुर्थस्त्रतः वनपण्डवर्णनं च पञ्चमसूत्रतो वोध्यम् । - सुगंधितकमलों से, पुण्डरीकों से-शुभ्र कमलों से, शत पत्रों से शतसंख्यक पत्रवाले कमलों से युक्त है यहां - प्राकृत होने से विशेषण वाचक फुल्ल और केशरोपचितपदों का पर प्रयोग हुआ है इसके जो कमल हैं वे सब भ्रमरों द्वारा परिभुज्य हैं अतिस्वच्छ जल से यह परिपूर्ण है अच्छी तरह से यह इतस्ततः परिभ्रमण करते हुए भ्रमरों, से, कच्छपों से तथा अनेक पक्षियों के जोड़ों से सेवित हे 'प्रासादीय यावत् प्रतिरूप' आदि शब्दों की व्याख्या पूर्व में की 'जा चुकी है यहां यावत् शब्द से 'दर्शनीयः अभिरूप:' इन पदों का ग्रहण किया गया है यह पद्महूद सब तरफ से एक पद्मवrवेदिका से और एकवनषण्ड से परिक्षिप्त है - परिवेष्टित है वेदिका वर्णन चतुर्थ सूत्र से वनखण्ड वर्णन अभुहोथी, रवोथी - सुभगोथी - सुंदर भणोथी, सौग धिमेथी- सुगंधित भणोथी, पुंडरी अथी શુભ્ર કમળાથી, શતપત્રોથી-શત સખ્યક પત્રવાળા કમળાથી યુક્ત છે, અહીં પ્રાકૃત હાવા महा विशेषणु वा 'फुल्ल' भने 'केशरोपचित' पहनो प्रयोग थयेले। छे, खेनी अंडर જે કમળા છે તે બધાં ભ્રમરા દ્વારા પરિભુન્ય છે, અતિ સ્વચ્છ જળથી એ હૃદ પરિપૂર્ણ છે. એ સારી રીતે ઈતસ્તત· પરિભ્રમણ કરતા ભ્રમરાથી, કચ્છપેાથી તેમજ અનેક પક્ષીमोना भेडागोथी सेवित छे. 'प्रासादीय यावत् प्रतिरूप' वगेरे शहानी व्याच्या पडेलां ४२वामां भावी छे. अहीं यावत् पहथी 'दर्शनीयः अभिरूपः' ये हो ग्रहयु थया छे.. પદ્મા મેર એક પદ્મવર વેદિકાથી અને એક વનખ'ડથી પરિક્ષિત છે-પરિવેન્દ્રિત છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy